कवित सवैय भाई गुरुदासः

पुटः - 571


ਬਾਯਸ ਉਡਹ ਬਲ ਜਾਉ ਬੇਗ ਮਿਲੌ ਪੀਯ ਮਿਟੈ ਦੁਖ ਰੋਗ ਸੋਗ ਬਿਰਹ ਬਿਯੋਗ ਕੋ ।
बायस उडह बल जाउ बेग मिलौ पीय मिटै दुख रोग सोग बिरह बियोग को ।

अहं ते यज्ञः 0 काकः! गत्वा मम प्रियाय मम सन्देशं प्रसारयतु यत् शीघ्रमेव आगत्य मां मिलतु यथा मम दुःखानि, दुःखानि, विरहवेदनाः च शान्ताः भवेयुः;

ਅਵਧ ਬਿਕਟ ਕਟੈ ਕਪਟ ਅੰਤਰ ਪਟ ਦੇਖਉ ਦਿਨ ਪ੍ਰੇਮ ਰਸ ਸਹਜ ਸੰਜੋਗ ਕੋ ।
अवध बिकट कटै कपट अंतर पट देखउ दिन प्रेम रस सहज संजोग को ।

हे मम प्रिये ! त्वत् विरक्तं जीवनं कठिनं व्यतीतुं जातम्। अहं अज्ञानेन जीवामि। तर्हि कथं कदापि भर्त्रा भगवता सह मिलित्वा तस्य प्रेमस्य नित्यं आनन्दं प्राप्तुं अवसरः प्राप्स्यामि?

ਲਾਲ ਨ ਆਵਤ ਸੁਭ ਲਗਨ ਸਗਨ ਭਲੇ ਹੋਇ ਨ ਬਿਲੰਬ ਕਛੁ ਭੇਦ ਬੇਦ ਲੋਕ ਕੋ ।
लाल न आवत सुभ लगन सगन भले होइ न बिलंब कछु भेद बेद लोक को ।

कालः शगुनश्च शुभं भासते तथापि प्रियः प्रियः न आगच्छति। आशास्ति तस्य आगमनविलम्बस्य कारणं न मम लौकिकसङ्गाः।

ਅਤਿਹਿ ਆਤੁਰ ਭਈ ਅਧਿਕ ਔਸੇਰ ਲਾਗੀ ਧੀਰਜ ਨ ਧਰੌ ਖੋਜੌ ਧਾਰਿ ਭੇਖ ਜੋਗ ਕੋ ।੫੭੧।
अतिहि आतुर भई अधिक औसेर लागी धीरज न धरौ खोजौ धारि भेख जोग को ।५७१।

हे मम प्रिये प्रिये ! भवता सह मिलने बहु विलम्बः अभवत् अहं च भवता सह मिलितुं अतीव उद्विग्नः अधीरः च अस्मि । अहं धैर्यं धारयितुं न शक्नोमि पुनः। किं ततः (स्त्री) योगीवेषं कृत्वा त्वां अन्वेष्टव्यम्? (५७१) ९.