वेश्यालङ्काराः बहुभिः पुरुषैः सह तस्याः सम्बन्धाः च न ज्ञायन्ते । पतिं विना कस्य भार्या सा ज्ञायते ।
बगुला हंसवत् शुक्लः किन्तु तस्य भूखशामनाय बहून् जीवान् हन्ति । एतत् दुष्टं कर्म कर्तुं सम्यक् मौने तिष्ठति, तथा कुर्वन् तु योगस्य ज्ञानं न साधयति।
अनुकरणेन प्रयुक्तानां कर्मशब्दानां निर्लज्जतां व्याख्यातुं न शक्यते । न लज्जते दुष्टशब्दानां प्रयोगं केवलं हठात् ।
एवमेव एतेषां नीचचरितानां जनानां इव अहमपि नीचः अस्मि । अहं त्रयाणां रोगानाम् दीर्घकालीनः रोगी अस्मि, यत् अन्येषां धनं, स्त्री, अन्येषां निन्दां च पश्यन्। असंख्याकाः पापिनः मम पापजीवनस्य केशमपि न सङ्गतिं कर्तुं शक्नुवन्ति। अहं सर्वेषां निम्नतमः अस्मि