कवित सवैय भाई गुरुदासः

पुटः - 522


ਬੇਸ੍ਵਾ ਕੇ ਸਿੰਗਾਰ ਬਿਬਿਚਾਰ ਕੋ ਨ ਪਾਰੁ ਪਾਈਐ ਬਿਨੁ ਭਰਤਾਰ ਕਾ ਕੀ ਨਾਰ ਕੈ ਬੁਲਾਈਐ ।
बेस्वा के सिंगार बिबिचार को न पारु पाईऐ बिनु भरतार का की नार कै बुलाईऐ ।

वेश्यालङ्काराः बहुभिः पुरुषैः सह तस्याः सम्बन्धाः च न ज्ञायन्ते । पतिं विना कस्य भार्या सा ज्ञायते ।

ਬਗੁ ਸੇਤੀ ਜੀਵ ਘਾਤ ਕਰਿ ਖਾਤ ਕੇਤੇ ਕੋ ਮੋਨਿ ਗਹਿ ਧਿਆਨ ਧਰੇ ਜੁਗਤ ਨ ਪਾਈਐ ।
बगु सेती जीव घात करि खात केते को मोनि गहि धिआन धरे जुगत न पाईऐ ।

बगुला हंसवत् शुक्लः किन्तु तस्य भूखशामनाय बहून् जीवान् हन्ति । एतत् दुष्टं कर्म कर्तुं सम्यक् मौने तिष्ठति, तथा कुर्वन् तु योगस्य ज्ञानं न साधयति।

ਭਾਂਡ ਕੀ ਭੰਡਾਈ ਬੁਰਵਾਈ ਨ ਕਹਤ ਆਵੈ ਅਤਿ ਹੀ ਢਿਠਾਈ ਸੁਕਚਤ ਨ ਲਜਾਈਐ ।
भांड की भंडाई बुरवाई न कहत आवै अति ही ढिठाई सुकचत न लजाईऐ ।

अनुकरणेन प्रयुक्तानां कर्मशब्दानां निर्लज्जतां व्याख्यातुं न शक्यते । न लज्जते दुष्टशब्दानां प्रयोगं केवलं हठात् ।

ਤੈਸੇ ਪਰ ਤਨ ਧਨ ਦੂਖਨ ਤ੍ਰਿਦੋਖ ਮਮ ਅਧਮ ਅਨੇਕ ਏਕ ਰੋਮ ਨ ਪੁਜਾਈਐ ।੫੨੨।
तैसे पर तन धन दूखन त्रिदोख मम अधम अनेक एक रोम न पुजाईऐ ।५२२।

एवमेव एतेषां नीचचरितानां जनानां इव अहमपि नीचः अस्मि । अहं त्रयाणां रोगानाम् दीर्घकालीनः रोगी अस्मि, यत् अन्येषां धनं, स्त्री, अन्येषां निन्दां च पश्यन्। असंख्याकाः पापिनः मम पापजीवनस्य केशमपि न सङ्गतिं कर्तुं शक्नुवन्ति। अहं सर्वेषां निम्नतमः अस्मि