यथा वृक्षः फलात् जायते फलं च वृक्षे वर्धते एतत् कर्म आश्चर्यं न व्याख्यातुं शक्यते ।
यथा चन्दने गन्धः चन्दनगन्धे च तथा अस्य विस्मयकारी प्रदर्शनस्य रहस्यं कोऽपि ज्ञातुं न शक्नोति ।
यथा वह्निः काष्ठे विद्यते काष्ठोऽग्निः | एतत् नाटकं न्यूनं आश्चर्यं नास्ति।
तथा सच्चिगुरवः शब्दः (नाम) अस्ति सच्च गुरुः तस्मिन् निवसति। सत्यगुरुः एव अस्मान् दिव्यज्ञानस्य निरपेक्षं पारमार्थिकरूपेण च मनसः केन्द्रीकरणं व्याख्यायते। (६०८) ९.