कवित सवैय भाई गुरुदासः

पुटः - 608


ਜੈਸੇ ਫਲ ਤੇ ਬਿਰਖ ਬਿਰਖ ਤੇ ਹੋਤ ਫਲ ਅਦਭੁਤ ਗਤਿ ਕਛੁ ਕਹਤ ਨ ਆਵੈ ਜੀ ।
जैसे फल ते बिरख बिरख ते होत फल अदभुत गति कछु कहत न आवै जी ।

यथा वृक्षः फलात् जायते फलं च वृक्षे वर्धते एतत् कर्म आश्चर्यं न व्याख्यातुं शक्यते ।

ਜੈਸੇ ਬਾਸ ਬਾਵਨ ਮੈ ਬਾਵਨ ਹੈ ਬਾਸ ਬਿਖੈ ਬਿਸਮ ਚਰਿਤ੍ਰ ਕੋਊ ਮਰਮ ਨ ਪਾਵੈ ਜੀ ।
जैसे बास बावन मै बावन है बास बिखै बिसम चरित्र कोऊ मरम न पावै जी ।

यथा चन्दने गन्धः चन्दनगन्धे च तथा अस्य विस्मयकारी प्रदर्शनस्य रहस्यं कोऽपि ज्ञातुं न शक्नोति ।

ਕਾਸ ਮੈ ਅਗਨਿ ਅਰ ਅਗਨਿ ਮੈ ਕਾਸ ਜੈਸੇ ਅਤਿ ਅਸਚਰਯ ਮਯ ਕੌਤਕ ਕਹਾਵੈ ਜੀ ।
कास मै अगनि अर अगनि मै कास जैसे अति असचरय मय कौतक कहावै जी ।

यथा वह्निः काष्ठे विद्यते काष्ठोऽग्निः | एतत् नाटकं न्यूनं आश्चर्यं नास्ति।

ਸਤਿਗੁਰ ਮਹਿ ਸਬਦ ਸਬਦ ਮਹਿ ਸਤਿਗੁਰ ਹੈ ਨਿਗੁਨ ਸਗੁਨ ਗ੍ਯਾਨ ਧ੍ਯਾਨ ਸਮਝਾਵੈ ਜੀ ।੬੦੮।
सतिगुर महि सबद सबद महि सतिगुर है निगुन सगुन ग्यान ध्यान समझावै जी ।६०८।

तथा सच्चिगुरवः शब्दः (नाम) अस्ति सच्च गुरुः तस्मिन् निवसति। सत्यगुरुः एव अस्मान् दिव्यज्ञानस्य निरपेक्षं पारमार्थिकरूपेण च मनसः केन्द्रीकरणं व्याख्यायते। (६०८) ९.