कवित सवैय भाई गुरुदासः

पुटः - 174


ਤਨਕ ਹੀ ਜਾਵਨ ਕੈ ਦੂਧ ਦਧ ਹੋਤ ਜੈਸੇ ਤਨਕ ਹੀ ਕਾਂਜੀ ਪਰੈ ਦੂਧ ਫਟ ਜਾਤ ਹੈ ।
तनक ही जावन कै दूध दध होत जैसे तनक ही कांजी परै दूध फट जात है ।

यथा किञ्चित् जठरद्रव्यं क्षीरं दधिरूपेण परिणमयति, यदा तु किञ्चित् सिट्रिक अम्लं तत् विभजति स्म;

ਤਨਕ ਹੀ ਬੀਜ ਬੋਇ ਬਿਰਖ ਬਿਥਾਰ ਹੋਇ ਤਨਕ ਹੀ ਚਿਨਗ ਪਰੇ ਭਸਮ ਹੁਇ ਸਮਾਤ ਹੈ ।
तनक ही बीज बोइ बिरख बिथार होइ तनक ही चिनग परे भसम हुइ समात है ।

यथा लघुबीजं महाद्रुमं वर्धते, परन्तु तादृशे महाद्रुमे पतितः वह्निस्फुलिङ्गः तं भस्मरूपेण न्यूनीकरोति।

ਤਨਕ ਹੀ ਖਾਇ ਬਿਖੁ ਹੋਤ ਹੈ ਬਿਨਾਸ ਕਾਲ ਤਨਕ ਹੀ ਅੰਮ੍ਰਿਤ ਕੈ ਅਮਰੁ ਹੋਇ ਗਾਤ ਹੈ ।
तनक ही खाइ बिखु होत है बिनास काल तनक ही अंम्रित कै अमरु होइ गात है ।

यथा अल्पं विषं मृत्युं जनयति, अल्पं अमृतं तु मनुष्यम् अविनाशी करोति, ।

ਸੰਗਤਿ ਅਸਾਧ ਸਾਧ ਗਨਿਕਾ ਬਿਵਾਹਿਤਾ ਜਿਉ ਤਨਕ ਮੈ ਉਪਕਾਰ ਅਉ ਬਿਕਾਰ ਘਾਤ ਹੈ ।੧੭੪।
संगति असाध साध गनिका बिवाहिता जिउ तनक मै उपकार अउ बिकार घात है ।१७४।

तथा च स्वार्थिनां गुरुइच्छुकानां च सङ्गतिः यस्याः तुलना क्रमशः वेश्या निष्ठावान् विवाहिता च कर्तुं शक्यते। स्वेच्छा/स्वार्थप्रधानानाम् सङ्गतिः सत्कर्मणां बहु क्षतिं विनाशं च करोति। प्रत्युत सङ्गतिः