यथा किञ्चित् जठरद्रव्यं क्षीरं दधिरूपेण परिणमयति, यदा तु किञ्चित् सिट्रिक अम्लं तत् विभजति स्म;
यथा लघुबीजं महाद्रुमं वर्धते, परन्तु तादृशे महाद्रुमे पतितः वह्निस्फुलिङ्गः तं भस्मरूपेण न्यूनीकरोति।
यथा अल्पं विषं मृत्युं जनयति, अल्पं अमृतं तु मनुष्यम् अविनाशी करोति, ।
तथा च स्वार्थिनां गुरुइच्छुकानां च सङ्गतिः यस्याः तुलना क्रमशः वेश्या निष्ठावान् विवाहिता च कर्तुं शक्यते। स्वेच्छा/स्वार्थप्रधानानाम् सङ्गतिः सत्कर्मणां बहु क्षतिं विनाशं च करोति। प्रत्युत सङ्गतिः