कवित सवैय भाई गुरुदासः

पुटः - 478


ਜਉ ਪੈ ਤੂੰਬਰੀ ਨ ਬੂਡੇ ਸਰਤ ਪਰਵਾਹ ਬਿਖੈ ਬਿਖਮੈ ਤਊ ਨ ਤਜਤ ਹੈ ਮਨ ਤੇ ।
जउ पै तूंबरी न बूडे सरत परवाह बिखै बिखमै तऊ न तजत है मन ते ।

यदि कोलोसिन्थः (तुम्ना) द्रुतगतिना नदीयां न मज्जति, मधुरशीतजले अपि कटुतां न पातयति, तर्हि तस्य किं लाभः?

ਜਉ ਪੈ ਲਪਟੈ ਪਾਖਾਨ ਪਾਵਕ ਜਰੈ ਸੂਤ੍ਰ ਜਲ ਮੈ ਲੈ ਬੋਰਿਤ ਰਿਦੈ ਕਠੋਰਪਨ ਤੇ ।
जउ पै लपटै पाखान पावक जरै सूत्र जल मै लै बोरित रिदै कठोरपन ते ।

यदि अग्निज्वाला पाषाणं दहितुं न शक्नोति, यदि च तस्य कठोरस्वभावात् सर्वं मज्जति तर्हि तस्य किं हितं ?

ਜਉ ਪੈ ਗੁਡੀ ਉਡੀ ਦੇਖੀਅਤ ਹੈ ਆਕਾਸਚਾਰੀ ਬਰਸਤ ਮੇਂਹ ਬਾਚੀਐ ਨ ਬਾਲਕਨ ਤੇ ।
जउ पै गुडी उडी देखीअत है आकासचारी बरसत मेंह बाचीऐ न बालकन ते ।

पतङ्गः खगवत् आकाशे उड्डीयमानः दृश्यते, परन्तु वर्षा आरब्धे सति तत् उड्डीयमानैः बालकैः तारयितुं पुनः प्राप्तुं च न शक्यते ।

ਤੈਸੇ ਰਿਧਿ ਸਿਧਿ ਭਾਉ ਦੁਤੀਆ ਤ੍ਰਿਗੁਨ ਖੇਲ ਗੁਰਮੁਖ ਸੁਖਫਲ ਨਾਹਿ ਕ੍ਰਿਤਘਨਿ ਤੇ ।੪੭੮।
तैसे रिधि सिधि भाउ दुतीआ त्रिगुन खेल गुरमुख सुखफल नाहि क्रितघनि ते ।४७८।

तथा च जलस्य उपरि गमनम्, आकाशे दाहस्य वा प्लवमानस्य वा प्रतिरक्षा इत्यादीनां चमत्कारिकशक्तीनां प्राप्तिः द्वन्द्वे लीनता भवति, लक्षणत्रयस्य मम्मनस्य (माया) प्रभावः भवति (एतेषां प्राप्तिः आन्तरिककटुतायाः मुक्तिं कर्तुं न शक्नोति, न च शक्नोति)