यदि कोलोसिन्थः (तुम्ना) द्रुतगतिना नदीयां न मज्जति, मधुरशीतजले अपि कटुतां न पातयति, तर्हि तस्य किं लाभः?
यदि अग्निज्वाला पाषाणं दहितुं न शक्नोति, यदि च तस्य कठोरस्वभावात् सर्वं मज्जति तर्हि तस्य किं हितं ?
पतङ्गः खगवत् आकाशे उड्डीयमानः दृश्यते, परन्तु वर्षा आरब्धे सति तत् उड्डीयमानैः बालकैः तारयितुं पुनः प्राप्तुं च न शक्यते ।
तथा च जलस्य उपरि गमनम्, आकाशे दाहस्य वा प्लवमानस्य वा प्रतिरक्षा इत्यादीनां चमत्कारिकशक्तीनां प्राप्तिः द्वन्द्वे लीनता भवति, लक्षणत्रयस्य मम्मनस्य (माया) प्रभावः भवति (एतेषां प्राप्तिः आन्तरिककटुतायाः मुक्तिं कर्तुं न शक्नोति, न च शक्नोति)