कवित सवैय भाई गुरुदासः

पुटः - 545


ਸਰਪ ਕੈ ਤ੍ਰਾਸ ਸਰਨਿ ਗਹੈ ਖਰਪਤਿ ਜਾਇ ਤਹਾ ਜਉ ਸਰਪ ਗ੍ਰਾਸੈ ਕਹੋ ਕੈਸੇ ਜੀਜੀਐ ।
सरप कै त्रास सरनि गहै खरपति जाइ तहा जउ सरप ग्रासै कहो कैसे जीजीऐ ।

यदि नागभयात् गरुडमाश्रित्य तथापि सर्पः आगत्य तत्र दंशति तर्हि कथं जीवति?

ਜੰਬਕ ਸੈ ਭਾਗਿ ਮ੍ਰਿਗਰਾਜ ਕੀ ਸਰਨਿ ਗਹੈ ਤਹਾਂ ਜਉ ਜੰਬਕ ਹਰੈ ਕਹੋ ਕਹਾਂ ਕੀਜੀਐ ।
जंबक सै भागि म्रिगराज की सरनि गहै तहां जउ जंबक हरै कहो कहां कीजीऐ ।

गीदडभयात् यदि सिंहं शरणं गच्छति तर्हि यदि शृगालः आगत्य तत्र हन्ति तर्हि किं कर्तुं शक्यते ?

ਦਾਰਿਦ੍ਰ ਕੈ ਚਾਂਪੈ ਜਾਇ ਸਮਰ ਸਮੇਰ ਸਿੰਧ ਤਹਾਂ ਜਉ ਦਾਰਿਦ੍ਰ ਦਹੈ ਕਾਹਿ ਦੋਸੁ ਦੀਜੀਐ ।
दारिद्र कै चांपै जाइ समर समेर सिंध तहां जउ दारिद्र दहै काहि दोसु दीजीऐ ।

दारिद्र्येण दुःखितः यदि कश्चित् गत्वा स्वर्णखाने, सुमेरपर्वते वा समुद्रे वा-हीराणां निधिगृहे शरणं गच्छति; यदि च अद्यापि दारिद्र्येण दुःखितः अस्ति तर्हि कस्य दोषः कर्तव्यः?

ਕਰਮ ਭਰਮ ਕੈ ਸਰਨਿ ਗੁਰਦੇਵ ਗਹੈ ਤਹਾਂ ਨ ਮਿਟੈ ਕਰਮੁ ਕਉਨ ਓਟ ਲੀਜੀਐ ।੫੪੫।
करम भरम कै सरनि गुरदेव गहै तहां न मिटै करमु कउन ओट लीजीऐ ।५४५।

कृतकर्मणां भ्रमणात् प्रभावात् च मुक्तिं कर्तुं सच्चिगुरुस्य आश्रयं गृह्णाति। यदि च तदापि कर्मकर्मचक्रं न समाप्तं तदा कस्य शरणं गन्तव्यम्। (५४५) ९.