यदि नागभयात् गरुडमाश्रित्य तथापि सर्पः आगत्य तत्र दंशति तर्हि कथं जीवति?
गीदडभयात् यदि सिंहं शरणं गच्छति तर्हि यदि शृगालः आगत्य तत्र हन्ति तर्हि किं कर्तुं शक्यते ?
दारिद्र्येण दुःखितः यदि कश्चित् गत्वा स्वर्णखाने, सुमेरपर्वते वा समुद्रे वा-हीराणां निधिगृहे शरणं गच्छति; यदि च अद्यापि दारिद्र्येण दुःखितः अस्ति तर्हि कस्य दोषः कर्तव्यः?
कृतकर्मणां भ्रमणात् प्रभावात् च मुक्तिं कर्तुं सच्चिगुरुस्य आश्रयं गृह्णाति। यदि च तदापि कर्मकर्मचक्रं न समाप्तं तदा कस्य शरणं गन्तव्यम्। (५४५) ९.