कवित सवैय भाई गुरुदासः

पुटः - 276


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਪੂਰਨ ਕ੍ਰਿਪਾ ਕੈ ਦੀਨੋ ਸਾਚੁ ਉਪਦੇਸੁ ਰਿਦੈ ਨਿਹਚਲ ਮਤਿ ਹੈ ।
पूरन ब्रहम गुर पूरन क्रिपा कै दीनो साचु उपदेसु रिदै निहचल मति है ।

सिद्ध गुरु, पूर्ण भगवान के मूर्त रूप दयालु होकर गुरु के शिष्य के हृदय में सच्चा प्रवचन लॉज करता है। तेन बुद्धिस्थिरं कृत्वा भ्रमणात् तारयति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਨ ਜਲ ਮੀਨ ਭਏ ਪੂਰਨ ਸਰਬਮਈ ਪੈ ਘ੍ਰਿਤ ਜੁਗਤਿ ਹੈ ।
सबद सुरति लिव लीन जल मीन भए पूरन सरबमई पै घ्रित जुगति है ।

वचनमग्नस्य तस्य स्थितिः परिवेशानन्दं भुङ्क्ते मत्स्यस्य इव भवति । ततः सः सर्वेषु ईश्वरस्य उपस्थितिं यथा मेदः, यत् सर्वेषु दुग्धेषु वर्तते, तथैव अवगच्छति।

ਸਾਚੁ ਰਿਦੈ ਸਾਚੁ ਦੇਖੈ ਸੁਨੈ ਬੋਲੈ ਗੰਧ ਰਸ ਸਪੂਰਨ ਪਰਸਪਰ ਭਾਵਨੀ ਭਗਤਿ ਹੈ ।
साचु रिदै साचु देखै सुनै बोलै गंध रस सपूरन परसपर भावनी भगति है ।

ईश्वरः सच्चः गुरुः गुरुवचने नित्यं मग्नस्य सिक्खस्य हृदये निवसति। सर्वत्र भगवतः सान्निध्यं पश्यति। कर्णैः शृणोति, नासिकाभिः तस्य सान्निध्यस्य मधुरगन्धं भुङ्क्ते, नाम च आनन्दयति

ਪੂਰਨ ਬ੍ਰਹਮ ਦ੍ਰੁਮੁ ਸਾਖਾ ਪਤ੍ਰ ਫੂਲ ਫਲ ਏਕ ਹੀ ਅਨੇਕ ਮੇਕ ਸਤਿਗੁਰ ਸਤਿ ਹੈ ।੨੭੬।
पूरन ब्रहम द्रुमु साखा पत्र फूल फल एक ही अनेक मेक सतिगुर सति है ।२७६।

सच्चिदानन्दरूपगुरुणा एतत् ज्ञानं वितरितम् यत् यथा बीजं वृक्षवनस्पतिशाखापुष्पादिषु निवसति तथा सर्वेषु एकः सिद्धः सर्वज्ञः ईश्वरः सर्वेषु व्याप्तः। (२७६) ९.