कवित सवैय भाई गुरुदासः

पुटः - 481


ਜੈਸੇ ਤਉ ਪਤਿਬ੍ਰਿਤਾ ਪਤਿਬ੍ਰਿਤਿ ਮੈ ਸਾਵਧਾਨ ਤਾਹੀ ਤੇ ਗ੍ਰਿਹੇਸੁਰ ਹੁਇ ਨਾਇਕਾ ਕਹਾਵਈ ।
जैसे तउ पतिब्रिता पतिब्रिति मै सावधान ताही ते ग्रिहेसुर हुइ नाइका कहावई ।

यथा निष्ठावान् श्रद्धा च भार्या नित्यं स्वपत्नीधर्मनिर्वहणं करोति, तत् च तां कुलस्य प्रधानं जनयति ।

ਅਸਨ ਬਸਨ ਧਨ ਧਾਮ ਕਾਮਨਾ ਪੁਜਾਵੈ ਸੋਭਤਿ ਸਿੰਗਾਰ ਚਾਰਿ ਸਿਹਜਾ ਸਮਾਵਈ ।
असन बसन धन धाम कामना पुजावै सोभति सिंगार चारि सिहजा समावई ।

तस्याः पतिः शय्यावस्त्रान्नधनगृहादिकं सर्वान् आवश्यकतान् पूरयति, सा च प्रतिफलरूपेण विवाहशयने भर्त्रा सह एकतां भोक्तुं अलङ्कारं करोति,

ਸਤਿਗੁਰ ਸਿਖਨ ਕਉ ਰਾਖਤ ਗ੍ਰਿਹਸਤ ਮੈ ਸੰਪਦਾ ਸਮੂਹ ਸੁਖ ਲੁਡੇ ਤੇ ਲਡਾਵਈ ।
सतिगुर सिखन कउ राखत ग्रिहसत मै संपदा समूह सुख लुडे ते लडावई ।

तथैव सच्चः गुरुः स्वस्य भक्तान् आज्ञाकारीन् सिक्खान् स्वगृहस्थजीवने प्रेम्णा रक्षति। भगवतः अम्ब्रोसियलनामस्य आशीर्वादेन सः तेषां पारिवारिकजीवने आध्यात्मिकशान्तिं प्राप्नोति।

ਅਸਨ ਬਸਨ ਧਨ ਧਾਮ ਕਾਮਨਾ ਪਵਿਤ੍ਰ ਆਨ ਦੇਵ ਸੇਵ ਭਾਉ ਦੁਤੀਆ ਮਿਟਾਵਈ ।੪੮੧।
असन बसन धन धाम कामना पवित्र आन देव सेव भाउ दुतीआ मिटावई ।४८१।

पवित्रनामकामना सच्चः गुरुः स्वस्य सिक्खान् अन्न-शय्या-वस्त्र-भवन-आदि-लौकिक-सम्पत्त्याः आशीर्वादं ददाति। अन्यदेवदेवतानां सेवानुवर्तनद्वन्द्वं सर्वं हरति। (४८१) ९.