कवित सवैय भाई गुरुदासः

पुटः - 70


ਅੰਤ ਕਾਲ ਏਕ ਘਰੀ ਨਿਗ੍ਰਹ ਕੈ ਸਤੀ ਹੋਇ ਧੰਨਿ ਧੰਨਿ ਕਹਤ ਹੈ ਸਕਲ ਸੰਸਾਰ ਜੀ ।
अंत काल एक घरी निग्रह कै सती होइ धंनि धंनि कहत है सकल संसार जी ।

मनः नियन्त्र्य अत्यन्तं दृढनिश्चयेन यदा स्त्रियाः भर्तुः चितायां कूर्दति आत्मनः प्रज्वलनं करोति तदा तस्याः प्रेम्णः भक्तः च पत्नी इति प्रयत्नः सर्वं जगत् ताडयति

ਅੰਤ ਕਾਲ ਏਕ ਘਰੀ ਨਿਗ੍ਰਹ ਕੈ ਜੋਧਾ ਜੂਝੈ ਇਤ ਉਤ ਜਤ ਕਤ ਹੋਤ ਜੈ ਜੈ ਕਾਰ ਜੀ ।
अंत काल एक घरी निग्रह कै जोधा जूझै इत उत जत कत होत जै जै कार जी ।

यथा वीरः योद्धा अन्त्यपर्यन्तं स्वस्य उदात्तकार्यार्थं दृढतया युद्धं कुर्वन् प्राणान् न्यस्यति, तथैव सः अत्र तत्र सर्वत्र शहीदरूपेण ताडितः भवति।

ਅੰਤ ਕਾਲ ਏਕ ਘਰੀ ਨਿਗ੍ਰਹ ਕੈ ਚੋਰੁ ਮਰੈ ਫਾਸੀ ਕੈ ਸੂਰੀ ਚਢਾਏ ਜਗ ਮੈ ਧਿਕਾਰ ਜੀ ।
अंत काल एक घरी निग्रह कै चोरु मरै फासी कै सूरी चढाए जग मै धिकार जी ।

अस्य विपरीतम् यथा चोरः निश्चयेन चोरीं कर्तुं मनः करोति तथा यदि गृहीतः भवति तर्हि सः कारागारे, लम्बितः वा दण्डितः वा भवति, सः विश्वे अवनतः, भर्त्सितः च भवति

ਤੈਸੇ ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਕੈ ਅਸਾਧ ਸਾਧ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਮਾਨਸ ਅਉਤਾਰ ਜੀ ।੭੦।
तैसे दुरमति गुरमति कै असाध साध संगति सुभाव गति मानस अउतार जी ।७०।

तथैव नीचबुद्ध्या दुष्टः दुष्टः च भवति यदा तु गुरुप्रज्ञां स्वीकृत्य तस्य पालनेन आर्यः सद्गुणी च भवति। मनुष्यः स्वजीवनं सफलं असफलं वा करोति यथा सः सङ्गतिं करोति अथवा पवित्रसङ्घस्य भक्तिः