अथ हे हृदयात्मने ! भवान् पूर्णः सिद्धः च व्यक्तिः भवितुम् अर्हति । (४) ९.
स अकालपुरखः सूर्य इव भौतिकलोकस्य मेघानां पृष्ठतः निगूढः अस्ति,
गोया कथयति-"कृपया मेघाद् निर्गत्य तव पूर्णिमारूपं मुखं दर्शयतु। (५) तव शरीरमिदं मेघ इव यस्य अधः सूर्यः (ईश्वरः) निगूढः अस्ति, दिव्यभक्तिषु नियोजितुं स्मर्यताम् यतो हि एतत् एव अस्य जीवनस्य प्रयोजनम् (6) यस्य वाहेगुरुस्य रहस्यं ज्ञातं जातम्, तस्य जीवनस्य प्रत्येकं क्षणं स्मरणं विना अन्यत् प्रयोजनं नास्ति किं सर्वशक्तिमानस्य स्मृतिः एव शुद्धसत्यं वस्तुतः मलस्य वा रजः वा मुष्टिः कथं तस्य वास्तविकं मूल्यं प्रशंसति (८) यदि भवतः सौभाग्यं भवति यत् भवतः सङ्गतिः, सङ्गतिः च भवति आर्यजनाः, तर्हि मम सख्यं त्वं शाश्वतं धनं प्राप्नोषि (९) एतत् (ईश्वरदत्तं) धनं तस्य सृष्टीनां, जनानां सेवायां प्रयोक्तुं अभिप्रेतम्; the true wealth.(10) हे भ्राता तेषां लक्षणं प्राप्तव्यं ये नित्यं परोपकारीं स्मर्यन्ते तथा च, तेषां निवासस्थानं पुनः पुनः (यथा भवतः भवितुं अवसरः प्राप्नुयात्)। तेषां सङ्गतिं धन्यः।) (11) यदि कश्चित् एतेषां आर्यात्मनः वीथिषु परितः गच्छति तर्हि सः उभयलोकेषु सूर्यचन्द्रयोः प्रकाशं तेजः च प्राप्नुयात्। (१२) (अस्माभिः अवश्यं ज्ञातव्यं) यत् ध्यानं शाश्वतं निधिः अस्ति; अतः वयं सर्वशक्तिमान् पुरतः ध्यानं, पूजां, प्रार्थनां च कर्तुं प्रवृत्ताः भवेयुः। (13) सम्पूर्णं राज्यं (लोकस्य) वाहेगुरुस्य (नाम) संवृतम्; तथा, चन्द्रात् सूर्यपर्यन्तं विस्तृतं तस्य क्षेत्रमेव। (१४) यः कश्चित् अकालपुरखस्य (अस्तित्वस्य) विषये अनभिज्ञः अविवेकी च अस्ति, सः तं मूर्खं मन्यताम्; भिक्षुकः सम्राट् राजा वा न वा। (१५) ईश्वरस्य प्रेम अस्माकं कृते सर्वेषु लक्षणेषु उच्चतमः अस्ति, तस्य छाया च (अस्माकं शिरसि) अस्माकं शिरसि मुकुट इव अस्ति। (१६) अकालपुरखस्य भक्तिः तस्य स्मरणं मन्यते", ।
यतः, तस्य मोहकदृष्टिः (अस्माकं प्रति) अस्माकं सर्वेषां कृते चिकित्सा औषधवत् अस्ति। (१७) ९.
वाहेगुरुप्रेम अस्माकं हृदयात्मनः प्राणः,
तथा, तस्य नामस्य ध्यानं स्मरणं च अस्माकं श्रद्धायाः धर्मस्य च सिद्धान्तसम्पत्तयः सन्ति। (१८) ९.
पतिव्रता पुण्यबुद्धि मुसलमान
शुक्रवासरे तेषां धार्मिकप्रार्थनायाः कृते एकत्र भवन्तु। (१९) ९.
तथैव मम धर्मे ईश्वरभक्ताः पुण्यसन्तसङ्घेषु समागच्छन्ति,
तथा अकालपुरख प्रति तेषां प्रेम्णि उल्लासितः सुखदः समयः भवतु। (२०) ९.