ग़ज़ल भाई नन्द लालः

पुटः - 1


ਹਵਾਇ ਬੰਦਗੀ ਆਵੁਰਦ ਦਰ ਵਜੂਦ ਮਰਾ ।
हवाइ बंदगी आवुरद दर वजूद मरा ।

ध्यान-धर्म-भक्ति-आकर्षणेन मां लोके आनयत् ।

ਵਗਰਨਾ ਜ਼ੋਕਿ ਚੁਨੀਂ ਨ ਬੂਦ ਮਰਾ ।੧।
वगरना ज़ोकि चुनीं न बूद मरा ।१।

अन्यथा मम आगमनस्य आग्रहः नासीत् । (१) (१) ९.

ਖੁਸ਼ ਅਸਤ ਉਮਰ ਕਿਹ ਦਰ ਯਾਦ ਬਿਗੁਜ਼ਰਦ ਵਰਨਾ ।
खुश असत उमर किह दर याद बिगुज़रद वरना ।

केवलं मम जीवनस्य सः भागः उपयोगी सुखदः च यः अकालपुरखस्य स्मरणे व्यय्यते

ਚਿ ਹਾਸਲ ਅਸਤ ਅਜ਼ੀਣ ਗੁੰਬਦਿ ਕਬੂਦ ਮਰਾ ।੨।
चि हासल असत अज़ीण गुंबदि कबूद मरा ।२।

अन्यथा किं मम लाभः नीलाकाशात् जगतः वा। (१) (२) ९.

ਦਰਾਂ ਜ਼ਮਾਂ ਕਿ ਨਿਆਈ ਬ-ਯਾਦ ਮੀ-ਮਰਮ ।
दरां ज़मां कि निआई ब-याद मी-मरम ।

यत्किमपि क्षणं यत् त्वं मम स्मरणात् बहिः असि, अहं म्रियमाणः इति अनुभवामि,

ਬਗ਼ੈਰ ਯਾਦਿ ਤੂ ਜ਼ੀਂ ਜ਼ੀਸਤਨ ਚਿਹ ਸੂਦ ਮਰਾ ।੩।
बग़ैर यादि तू ज़ीं ज़ीसतन चिह सूद मरा ।३।

किं मम जीवनस्य प्रयोजनं (निष्प्रयोजनं जातम्) भवतः स्मरणं विना।(1) (3)

ਫ਼ਿਦਾਸਤ ਜਾਨੋ ਦਿਲਿ ਮਨ ਬ-ਖ਼ਾਕਿ ਮਰਦਮਿ ਪਾਕ ।
फ़िदासत जानो दिलि मन ब-क़ाकि मरदमि पाक ।

अस्य पवित्रस्य (पादरजः) कृते अहं हृदयं आत्मानं च अनिषेधं त्यागयितुं शक्नोमि

ਹਰ ਆਂ ਕਸੇ ਕਿਹ ਬੂ-ਸੂਇ ਤੂ ਰਹਿ ਨਮੂਦ ਮਰਾ ।੪।
हर आं कसे किह बू-सूइ तू रहि नमूद मरा ।४।

केन मे मार्गं दर्शितं त्वां अकालपुरखम् | (१) (४) ९.

ਨਬੂਦ ਹੀਚ ਨਿਸ਼ਾਨ ਹਾ ਜ਼ਿ-ਆਸਮਾਨੋ ਜ਼ਮੀਂ ।
नबूद हीच निशान हा ज़ि-आसमानो ज़मीं ।

तस्मिन् समये पृथिव्यां आकाशे वा तीर्थयात्रिकस्य मार्गे चिह्नानि न आसन्,

ਕਿ ਸ਼ੌਕਿ ਰੂਇ ਤੂ ਆਵੁਰਦ ਦਰ ਸਜੂਦ ਮਰਾ ।੫।
कि शौकि रूइ तू आवुरद दर सजूद मरा ।५।

यदा तव दर्शनकाला मम त्वत्सम्मानं प्रणम्य कृतवान् । (१) (५) ९.

ਬਗ਼ੈਰ ਯਾਦਿ ਤੂ ਗੋਯਾ ਨਮੀ ਤਵਾਨਮ ਜ਼ੀਸਤ ।
बग़ैर यादि तू गोया नमी तवानम ज़ीसत ।

हे गोया ! "भवतः स्मरणं विना अहं जीवितुं न शक्नोमि, यदि भवतः कृते पीडनं निवर्तते, तर्हि जीवनस्य अन्तः एव लोभ्यते; अहं तदा मम प्रियस्य दिशि गन्तुं स्वतन्त्रः भविष्यामि। (१) (६) ९.

ਬਸੂਇ ਦੋਸਤ ਰਹਾਈ ਦਿਹੰਦ ਜ਼ੂਦ ਮਰਾ ।੬।੧।
बसूइ दोसत रहाई दिहंद ज़ूद मरा ।६।१।

धर्मः च जगतः कर्म च मम प्रियस्य, सुन्दरस्य, परीमुखस्य च मित्रस्य ग्रहणे अस्ति।