ध्यान-धर्म-भक्ति-आकर्षणेन मां लोके आनयत् ।
अन्यथा मम आगमनस्य आग्रहः नासीत् । (१) (१) ९.
केवलं मम जीवनस्य सः भागः उपयोगी सुखदः च यः अकालपुरखस्य स्मरणे व्यय्यते
अन्यथा किं मम लाभः नीलाकाशात् जगतः वा। (१) (२) ९.
यत्किमपि क्षणं यत् त्वं मम स्मरणात् बहिः असि, अहं म्रियमाणः इति अनुभवामि,
किं मम जीवनस्य प्रयोजनं (निष्प्रयोजनं जातम्) भवतः स्मरणं विना।(1) (3)
अस्य पवित्रस्य (पादरजः) कृते अहं हृदयं आत्मानं च अनिषेधं त्यागयितुं शक्नोमि
केन मे मार्गं दर्शितं त्वां अकालपुरखम् | (१) (४) ९.
तस्मिन् समये पृथिव्यां आकाशे वा तीर्थयात्रिकस्य मार्गे चिह्नानि न आसन्,
यदा तव दर्शनकाला मम त्वत्सम्मानं प्रणम्य कृतवान् । (१) (५) ९.
हे गोया ! "भवतः स्मरणं विना अहं जीवितुं न शक्नोमि, यदि भवतः कृते पीडनं निवर्तते, तर्हि जीवनस्य अन्तः एव लोभ्यते; अहं तदा मम प्रियस्य दिशि गन्तुं स्वतन्त्रः भविष्यामि। (१) (६) ९.
धर्मः च जगतः कर्म च मम प्रियस्य, सुन्दरस्य, परीमुखस्य च मित्रस्य ग्रहणे अस्ति।