तदनन्तरं च मम मनसि यत् घटितं तत् दुःखदं कथा; (४९) (१) ९.
मम नेत्रभ्रूषु त्वां गुरुं विना अन्यः कोऽपि नास्ति ।
अत एव मया विरहस्य चिह्नं न कृतम्, आत्मनः अतिरिक्तम्। (४९) (२) ९.
'वियोगस्य' (वेदनाः) अद्यापि 'समागमस्य' (उत्साहः) न अवगताः,
'वियोगात्' 'एकत्वं मिलनं च' इति कथाः श्रुत्वा आस्मि। (४९) (३) ९.
यदा भवतः 'वियोगः' मम हृदये तादृशं अग्निं प्रज्वलितवान्, तत् प्रज्वलितवान्
यत् मम विलापाः याचनाश्च 'वियोगस्य' (प्रकाशवत्) निवासस्थाने पतित्वा भस्मरूपेण दग्धवन्तः। (४९) (४) ९.
भवतः विच्छेदेन गोयाम् एतादृशे असामान्यचित्तस्थितौ स्थापितः
यत् तेन एतावता वारं इमां दुःखदं गाथां निरन्तरं कथितं यत् तस्य गणना नास्ति, मम विचारः च स्थिरः अस्ति। (४९) (५) ९.
'प्रेमस्य' व्यवहारं मम शृणुत,