ग़ज़ल भाई नन्द लालः

पुटः - 31


ਮੁਸ਼ਤਿ ਖ਼ਾਕਿ ਦਰਗਹਿ ਊ ਕੀਮੀਆ ਗਰ ਮੀ ਕੁਨਦ ।
मुशति क़ाकि दरगहि ऊ कीमीआ गर मी कुनद ।

मम पलकानाम् अस्तित्वाय किमपि प्रकारस्य कोलिरियमस्य आवश्यकता नास्ति,

ਹਰ ਗ਼ਦਾ ਰਾ ਬਾਦਸ਼ਾਹਿ ਹਫ਼ਤ-ਕਿਸ਼ਵਰ ਮੀ ਕੁਨਦ ।੩੧।੧।
हर ग़दा रा बादशाहि हफ़त-किशवर मी कुनद ।३१।१।

यतः, ईश्वरस्य मनुष्यैः गतः मार्गस्य रजः मया सर्वदा उपयुक्तः कोलिरियमः इति मन्यते” इति । (५४) (२) ९.

ਖ਼ਾਕਿ ਦਰਗਾਹਿ ਤੂ ਸਦ ਤਾਜ ਅਸਤ ਬਹਿਰਿ ਫ਼ਰਕਿ ਮਨ ।
क़ाकि दरगाहि तू सद ताज असत बहिरि फ़रकि मन ।

वयं क्षणं निःश्वासं च प्रार्थनासु भूमौ शिरः प्रणमामः,

ਆਸੀਅਮ ਗਰ ਦਿਲ ਹਵਾਏ ਤਾਜੋ ਅਫ਼ਸਰ ਮੂ ਕੁਨਦ ।੩੧।੨।
आसीअम गर दिल हवाए ताजो अफ़सर मू कुनद ।३१।२।

यतः, वयं सर्वशक्तिमान् तेजः प्रतिबिम्बयन् अस्माकं प्रियस्य मुखं विचारितवन्तः। (५४) (३) ९.

ਕੀਮੀਆਗਰ ਗਰ ਜ਼ਿ ਮਿਸ ਸਾਜ਼ਦ ਤੀਲਾਇ ਦੂਰ ਨੀਸਤ ।
कीमीआगर गर ज़ि मिस साज़द तीलाइ दूर नीसत ।

परमेश्‍वरस्‍य पवित्राः सन्ताः लौकिकराजानाम्‌ राज्यानि दत्तवन्तः।

ਤਾਲਿਬਿ ਹੱਕ ਖ਼ਾਕ ਰਾ ਖ਼ੁਰਸ਼ੀਦਿ ਅਨਵਰ ਮੀ ਕੁਨਦ ।੩੧।੩।
तालिबि हक क़ाक रा क़ुरशीदि अनवर मी कुनद ।३१।३।

अत एव मम प्रियतमस्य (गुरुस्य) वीथिस्थान् आर्यात्मानान् (नीचान् भिक्षुकान् अपि) नृपान् मन्ये (५४) (४) ।

ਸੁਹਬਤਿ ਆਰਫ਼ ਮੁਯੱਸਰ ਗਰ ਸ਼ਵਦ ਈਂ ਅਜਬ ਦਾਂਅ ।
सुहबति आरफ़ मुयसर गर शवद ईं अजब दांअ ।

गोया कथयति-"धनसम्पत्तौ मम सर्वथा इच्छा वा मूल्यं वा नास्ति, हे गुरु! यतः, मया तव केशानां कुण्डलस्य छायां हुमा, फीनिक्सस्य, पौराणिकपक्षिणः, यस्य छाया आनेतुं कल्प्यते, तस्य पंखं मन्यते भाग्य।" (५४) (५) ९.

ਈਂ ਤਨਤ ਰਾ ਤਾਲਬਿ ਹੱਕ ਸ਼ੌਕਿ ਅਕਬਰ ਮੇ ਕੁਨਦ ।੩੧।੪।
ईं तनत रा तालबि हक शौकि अकबर मे कुनद ।३१।४।

दृष्टपुरुषस्य नेत्रपल्केषु हृदिहृदयं मया प्रतीयमानः।

ਸ਼ਿਅਰਿ ਗੋਯਾ ਹਰ ਕਸੇ ਕੂ ਬਿਸ਼ਨਵਦ ਅਜ਼ ਜਾਨੋ ਦਿਲ ।
शिअरि गोया हर कसे कू बिशनवद अज़ जानो दिल ।

ततः यत्र यत्र कटाक्षं कृतवान् तत्र तत्र मम प्रियं गुरुं एव दृष्टवान्।" (५५) (१) काबां मन्दिरं च द्वयोः स्थानयोः प्रदक्षिणं कृतवान्, त्वदतिरिक्तं कञ्चित् मया कुत्रापि न दृष्टम्। (५५) (२) ९.

ਕੈ ਦਿਲਸ਼ ਪਰਵਾਏ ਲਾਅਲਿ ਦੁਕਾਨਿ ਗੌਹਰ ਮੀ ਕੁਨਦ ।੩੧।੫।
कै दिलश परवाए लाअलि दुकानि गौहर मी कुनद ।३१।५।

अन्वेषणसमाहितनेत्रैः यत्र यत्र च दृष्टम् ।