ग़ज़ल भाई नन्द लालः

पुटः - 7


ਗਦਾਇ ਕੂਇ ਤੁਰਾ ਮੈਲਿ ਬਾਦਸ਼ਾਹੀ ਨੀਸਤ ।
गदाइ कूइ तुरा मैलि बादशाही नीसत ।

यतः प्रातःकाले (युवानां) वायुः कुतः आगतः कुत्र वा गतः इति दिशि मम कल्पना नास्ति। (११) (३) ९.

ਹਵਾਇ ਸਲਤਨਤੋ ਜ਼ੋਕਿ ਕਜਕੁਲਾਹੀ ਨੀਸਤ ।੭।੧।
हवाइ सलतनतो ज़ोकि कजकुलाही नीसत ।७।१।

तस्य तपस्विनः दृष्टौ यस्य पिष्टुं न व्यक्तिगतः परशुः ।

ਹਰ ਆਣ ਕਿ ਮਮਲਕਤਿ ਦਿਲ ਗ੍ਰਿਫਤ ਸੁਲਤਾਣ ਸ਼ੁਦ ।
हर आण कि ममलकति दिल ग्रिफत सुलताण शुद ।

संसारराज्यं न किञ्चिदन्यथा भ्रान्तिकोलाहलम् । (११) (४) ९.

ਕਸੇ ਕਿ ਯਾਫ਼ਤ ਤੁਰਾ ਹਮਚੂ ਓ ਸਿਪਾਹੀ ਨੀਸਤ ।੭।੨।
कसे कि याफ़त तुरा हमचू ओ सिपाही नीसत ।७।२।

अस्मिन् निर्जनदेशे (विश्वं) गन्तुं भवन्तः कीदृशान् प्रश्नान् पृच्छितुम् इच्छन्ति,

ਗਦਾਇ ਕੂਇ ਤੁਰਾ ਬਾਦਸ਼ਾਹਿ ਹਰ ਦੋ ਸਰਾ-ਸਤ ।
गदाइ कूइ तुरा बादशाहि हर दो सरा-सत ।

नृपाः गताः तपस्सोऽपि तथैव च ।। (११) (५) ९.

ਅਸੀਰਿ ਖ਼ਤਿ ਤੁਰਾ ਹਾਜਤਿ ਗਵਾਹੀ ਨੀਸਤ ।੭।੩।
असीरि क़ति तुरा हाजति गवाही नीसत ।७।३।

गोयायाः दम्पत्यो दिव्यमृतवत् प्राणप्रदानं कर्तुं समर्थाः,

ਕੁਦਾਮ ਦੀਦਾ ਕਿ ਦਰ ਵੈ ਸਵਾਦਿ ਨੂਰਿ ਤੂ ਨੀਸਤ ।
कुदाम दीदा कि दर वै सवादि नूरि तू नीसत ।

वस्तुतः ते अनन्तजीवनस्य अमृतात् अपि पतिव्रतायां अधिकं प्रभाविणः भवन्ति । (११) (६) ९.

ਕੁਦਾਮ ਸੀਨਾ ਕਿ ਊ ਮਖ਼ਜ਼ਨਿ ਇਲਾਹੀ ਨੀਸਤ ।੭।੪।
कुदाम सीना कि ऊ मक़ज़नि इलाही नीसत ।७।४।

अद्य रात्रौ प्रेमस्य रसिकः गोया प्रियस्य दर्शनार्थं गन्तुं शक्नोति,

ਫ਼ਿਦਾਇ ਊ ਸ਼ੌ ਵ ਉਜਰੇ ਮਖਾਹ ਐ ਗੋਯਾ ।
फ़िदाइ ऊ शौ व उजरे मखाह ऐ गोया ।

सः कान्तानाम् विनाशकहन्तारं गन्तुं शक्नोति। (रूपकतः) (१२) (१) २.

ਕਿ ਦਰ ਤਰੀਕਤਿ-ਮਾਜਾਇ ਉਜ਼ਰ ਖ਼ਾਹੀ ਨੀਸਤ ।੭।੫।
कि दर तरीकति-माजाइ उज़र क़ाही नीसत ।७।५।

प्रेमभक्तिगतं दुर्गमं चेदपि ।