यतः प्रातःकाले (युवानां) वायुः कुतः आगतः कुत्र वा गतः इति दिशि मम कल्पना नास्ति। (११) (३) ९.
तस्य तपस्विनः दृष्टौ यस्य पिष्टुं न व्यक्तिगतः परशुः ।
संसारराज्यं न किञ्चिदन्यथा भ्रान्तिकोलाहलम् । (११) (४) ९.
अस्मिन् निर्जनदेशे (विश्वं) गन्तुं भवन्तः कीदृशान् प्रश्नान् पृच्छितुम् इच्छन्ति,
नृपाः गताः तपस्सोऽपि तथैव च ।। (११) (५) ९.
गोयायाः दम्पत्यो दिव्यमृतवत् प्राणप्रदानं कर्तुं समर्थाः,
वस्तुतः ते अनन्तजीवनस्य अमृतात् अपि पतिव्रतायां अधिकं प्रभाविणः भवन्ति । (११) (६) ९.
अद्य रात्रौ प्रेमस्य रसिकः गोया प्रियस्य दर्शनार्थं गन्तुं शक्नोति,
सः कान्तानाम् विनाशकहन्तारं गन्तुं शक्नोति। (रूपकतः) (१२) (१) २.
प्रेमभक्तिगतं दुर्गमं चेदपि ।