ग़ज़ल भाई नन्द लालः

पुटः - 47


ਸਾਕੀਆ ਬਰਖ਼ੇਜ਼ ਵ ਹਾਣ ਪੁਰ ਕੁਨ ਅੱਯਾਗ ।
साकीआ बरक़ेज़ व हाण पुर कुन अयाग ।

ईश्वरस्य पुरुषः उभयलोकस्य स्वामी भवति;

ਤਾ ਜ਼ਿ ਨੋਸ਼ਿ ਊ ਕੁਨਮ ਰੰਗੀਣ ਦਿਮਾਗ ।੪੭।੧।
ता ज़ि नोशि ऊ कुनम रंगीण दिमाग ।४७।१।

यतः, सः सत्यस्य महतः मूर्तेः अतिरिक्तं अन्यत् किमपि न पश्यति। (७०) ९.

ਹਲਕਾਇ ਜ਼ੁਲਫ਼ਤ ਦਿਲਮ-ਰਾ ਬੁਰਦਾ ਬੂਦ ।
हलकाइ ज़ुलफ़त दिलम-रा बुरदा बूद ।

इदं परलोकं च उभौ नाश्यौ;

ਯਾਫ਼ਤਮ ਅਜ਼ ਪੇਚ ਪੇਚਿ ਊ ਸੁਰਾਗ਼ ।੪੭।੨।
याफ़तम अज़ पेच पेचि ऊ सुराग़ ।४७।२।

तस्य स्मरणात् परं सर्वं सर्वथा मूर्खता एव । (७१) ९.

ਈਂ ਵਜੂਦੇ ਖ਼ਾਕੋ ਆਬੋ ਆਤਿਸ਼ ਅਸਤ ।
ईं वजूदे क़ाको आबो आतिश असत ।

अकालपुरखं स्मर्यताम्- यथाशक्ति तं स्मर्तव्यम्;

ਡਰ ਵਜੂਦੇ ਖ਼ੇਸ਼ਤਨ ਹਰ ਚਾਰ ਬਾਗ਼ ।੪੭।੩।
डर वजूदे क़ेशतन हर चार बाग़ ।४७।३।

तथा, तस्य नित्यस्मरणेन स्वस्य गृहसदृशं हृदयं/मनः आपूरयतु। (७२) ९.

ਅਜ਼ ਸ਼ੁਆਇ ਪਰਤਵਿ ਦੀਦਾਰਿ ਪਾਕ ।
अज़ शुआइ परतवि दीदारि पाक ।

भवतः हृदयं/मनः ईश्वरस्य निवासस्थानं विना अन्यत् किमपि नास्ति;

ਸਦ ਹਜ਼ਾਰਾਣ ਹਰ ਤਰਫ਼ ਰੌਸ਼ਨ ਚਿਰਾਗ਼ ।੪੭।੪।
सद हज़ाराण हर तरफ़ रौशन चिराग़ ।४७।४।

किं वदामि ! इति ईश्वरस्यैव आज्ञा (७३) ।

ਯਾਦਿ ਊ ਕੁਨ ਯਾਦਿ ਊ ਗੋਯਾ ਮੁਦਾਮ ।
यादि ऊ कुन यादि ऊ गोया मुदाम ।

भवतः (सत्यः) सहचरः निरन्तरं भवतः दृष्टिकोणं प्रतिपादयन् च जगतः राजा अकालपुरखः अस्ति;

ਤਾ ਬਯਾਬੀ ਅਜ਼ ਗ਼ਮਿ ਆਲਮ ਫ਼ਰਾਗ ।੪੭।੫।
ता बयाबी अज़ ग़मि आलम फ़राग ।४७।५।

परन्तु, भवन्तः स्वकामानां पूर्णतां प्राप्तुं प्रत्येकस्य व्यक्तिस्य पश्चात् धावन्ति एव। (७४) ९.