ईश्वरस्य पुरुषः उभयलोकस्य स्वामी भवति;
यतः, सः सत्यस्य महतः मूर्तेः अतिरिक्तं अन्यत् किमपि न पश्यति। (७०) ९.
इदं परलोकं च उभौ नाश्यौ;
तस्य स्मरणात् परं सर्वं सर्वथा मूर्खता एव । (७१) ९.
अकालपुरखं स्मर्यताम्- यथाशक्ति तं स्मर्तव्यम्;
तथा, तस्य नित्यस्मरणेन स्वस्य गृहसदृशं हृदयं/मनः आपूरयतु। (७२) ९.
भवतः हृदयं/मनः ईश्वरस्य निवासस्थानं विना अन्यत् किमपि नास्ति;
किं वदामि ! इति ईश्वरस्यैव आज्ञा (७३) ।
भवतः (सत्यः) सहचरः निरन्तरं भवतः दृष्टिकोणं प्रतिपादयन् च जगतः राजा अकालपुरखः अस्ति;
परन्तु, भवन्तः स्वकामानां पूर्णतां प्राप्तुं प्रत्येकस्य व्यक्तिस्य पश्चात् धावन्ति एव। (७४) ९.