अहं केवलं जानामि यत् अहं सर्वशक्तिमान् दासः (सृष्टिः) आरक्षितः च अस्मि, सः एव सर्वत्र मम रक्षकः इति” । (५२) (३) ९.
मम हृदयात्मा च सर्वबन्धान् विच्छिद्य तव वीथिं प्रति उड्डीयते।
भवतः आशीर्वादः एव मम पक्षाः अस्य उड्डयनस्य कृते प्रसारिताः भवन्ति। (५२) (४) ९.
अकालपुरखस्य भक्ताः आत्मनः निपुणाः मुखात् तस्य नाम इति अन्यत् किमपि वचनं न वदन्ति,
तेषां कृते तस्य ध्यानात् परं किमपि प्रहसनमात्रं, निरर्थकविमर्शः च एव । (५२) (५) ९.
मम सिद्धः गुरुः सर्वान् "कालपुरख, अद्भुतम्! कियत् धन्यः सः शब्दः वा अभिव्यक्तिः यः अस्मान् तस्य प्रखरान् आश्रितान् करोति, आत्मनः विजयं च जनयति" इति ध्यानं कर्तुं निर्देशयति। (५२) (६) ९.
गोया कथयति-"सर्वं शरीरं मां पृच्छति, कोऽसि? किं च त्वां वदामि! जगत् बोध-भ्रमणस्य ग्रहणे अस्ति, सर्वे तव महिमाम् अन्विषन्ति।" (52) (7) यदा वाहेगुरुः सर्वव्यापी अस्ति अस्मान् सर्वेषु विपत्तिषु कवचम्, तदा त्वं किमर्थं अन्ये (निष्प्रयोजने) प्रयत्नेन समयं व्यययसि (५३) (१) भगवन्तं स्तुतव्यं मम हृदयात्मने! अन्यं वचनं मा वद, त्वं तस्य नामध्यानकः भव, सच्चिदानन्दः स्वामिभक्तः भव।" (५३) (२) ९.
वाहेगुरुस्मरणं विहाय कर्मणि व्यतीतः क्षणः ।
आर्याणां दृष्टौ तत् सर्वथा अपव्ययः पतनं च। (५३) (३) ९.
यत्र यत्र पश्यसि, तस्मादन्यत् किमपि नास्ति,
तर्हि, यदा तस्य समागमः एतावत् स्पष्टः स्पष्टः च भवति तदा भवन्तः किमर्थं तावत् प्रमादं कुर्वन्ति (तस्य स्मरणे)? (५३) (४) ९.
गोया ! अकालपुरखस्य नाम विहाय अन्यं वचनं न त्वया वक्तव्यम्,
यतः, अन्यत् प्रत्येकं प्रवचनं सर्वथा तुच्छं, खोटं, निराधारं च भवति। (५३) (५) ९.
गोया वदति, "ईश्वरेण निर्मितं प्रत्येकं मानवं मया स्वयमेव ईश्वरः इति ज्ञातम्, तथा च, एतेषां सर्वेषां सत्यस्य दासानाम् दासः (सेवकः) अहं स्वं मन्ये। (५४) (१) ९.