त्वं सदा अमरः भविष्यसि। (५०) (७) ९.
राजानः स्वसाम्राज्यानि सर्वाणि निरस्तवन्तः, अतः
ते प्रेमस्य रहस्यं गतिं च अवगन्तुं, अवगन्तुं च शक्नुवन्ति स्म । (५०) (८) ९.
यः कश्चित् प्रेम-कीटेन (रोगेण) आहतः, गोया इव,
वशीभूतं वाहेगुरुस्य (नामस्य) ध्यानं च विना अन्यं लेपं न दृष्टवान्। (५०) (९) ९.
पतिव्रता अकालपुरखः सर्वपालः कारणात् प्रसूतवान् ।
यद् अस्मात् रजः कूपात् परं किमपि न निर्गच्छेत् परोपकारस्य नाम। (५१) (१) ९.
तव विरहकाले तव कान्तानां हृदयात्मना स्थितिः तादृशी ।
यत् तेषां हृदयं पोपपुष्पवत् दागं विदीर्णात्मा च। (५१) (२) ९.
त्वां स्मरणं विना व्यतीतः कालः 'मृत्युः' इति उच्यते, ।
यावदहं तु तव रक्षणे धन्योऽस्मि तावत् मम (मृत्योः) भयं नास्ति।" (५१) (३) राजा सम्राट् च तव कृते सिंहासनं मुकुटं च त्यक्तवन्तौ गुरु, पर्दां उद्धृत्य ददातु तव मुखात्, यतः जगत् मृतम् (भवतः मुखं द्रष्टुम् आकांक्षति) (51) (4) तव स्वर्गीयं रजः आरोग्येण दुःखितलोकं आशीर्वादयति, कृपया एतेषां दरिद्राणां परदेशीयानां दुःखददशासु दयालुः भव (51) (51)। ५) इदमेव जगत् उभौ नाशयति, रक्तपिपासादरा इत्यादयः राजानः रजसा सह समाहिताः, कारूनरूपाः शूराः सर्वे अस्य लोकस्य लोभेन हताः (५१) (६) गोया कथयति-"विना त्वं गुरु ! अश्रुवत् मुक्तां पातयन्ति मम नेत्राणि सर्वदा।
यथा द्राक्षाफलानि स्वलतागुच्छात् पतन्ति एव।" (५१) (७) तव आश्चर्यं कौशलपराक्रमं च सिद्धं वस्तुतः सिद्धिसिद्धिः, तव सौन्दर्यं सौन्दर्यस्य राज्ञी, त्वं सौन्दर्यस्य शोभा। (५२) (१) मम श्वासनाडी भवतः क्रोधस्य समीपस्थः अस्ति; न जानामि कोऽहं, न च कथं अस्मि,