ग़ज़ल भाई नन्द लालः

पुटः - 14


ਦਿਲਿ ਮਨ ਦਰ ਫ਼ਿਰਾਕਿ ਯਾਰ ਬਿਸੋਖ਼ਤ ।
दिलि मन दर फ़िराकि यार बिसोक़त ।

गोया इव तव प्रीतिव्रणाः भक्त्या मोहिताः ।

ਜਾਨਿ ਮਨ ਬਹਿਰਿਆਣ ਨਿਗਾਰ ਬਿਸੋਖ਼ਤ ।੧੪।੧।
जानि मन बहिरिआण निगार बिसोक़त ।१४।१।

तेषां स्वरं सर्वदा भवतः गन्धेन सह रागरूपेण धुनयन्तु। (२२) (८) ९.

ਆਣ ਚੁਨਾਣ ਸੋਖ਼ਤਮ ਅਜ਼ਾਣ ਆਤਿਸ਼ ।
आण चुनाण सोक़तम अज़ाण आतिश ।

हे गुरु सुहृद ! भवतः नेत्रयोः कान्तिः दिवसस्य प्रकाशेन सह न तुल्यते ।

ਹਰ ਕਿ ਬਿਸ਼ੁਨੀਦ ਚੂੰ ਚਨਾਰ ਬਸੋਖ਼ਤ ।੧੪।੨।
हर कि बिशुनीद चूं चनार बसोक़त ।१४।२।

आकाशे सूर्योऽपि न तव मुखस्य तेजसा तुल्यः । (२३) (१) ९.

ਮਨ ਨ ਤਿਨਹਾ ਬਿਸੋਖ਼ਤਮ ਅਜ਼ ਇਸ਼ਕ ।
मन न तिनहा बिसोक़तम अज़ इशक ।

मृत्योः प्रियस्य लुब्धकस्य हृदयं ग्रहीतुं ।

ਹਮਾ ਆਲਮ ਅਜ਼ੀਣ ਸ਼ਰਾਰ ਬਿਸੋਖ਼ਤ ।੧੪।੩।
हमा आलम अज़ीण शरार बिसोक़त ।१४।३।

तव रोमाञ्चककेशकुण्डलस्य पाश इव उत्तमः जालः नास्ति । (२३) (२) ९.

ਸੋਖਤਮ ਦਰ ਫ਼ਿਰਾਕਿ ਆਤਿਸ਼ਿ ਯਾਰ ।
सोखतम दर फ़िराकि आतिशि यार ।

अमूल्यं जीवनमिदं धन्यं मन्तव्यम् ।

ਹਮ ਚੁਨੰੀਣ ਕੀਮੀਆ ਬਕਾਰ ਬਿਸੋਖ਼ਤ ।੧੪।੪।
हम चुनींण कीमीआ बकार बिसोक़त ।१४।४।

यतः, अस्माभिः अद्यापि कश्चन प्रातः (युवा) न दृष्टः यस्य सायं (जरा) नासीत्। (२३) (३) ९.

ਆਫਰੀਣ ਬਾਦ ਬਰ ਦਿਲਿ ਗੋਯਾ ।
आफरीण बाद बर दिलि गोया ।

हे गुरु हृदय हृदय ! कियत्कालं यावत् अहं मनः सान्त्वयितुं शक्नोमि ?

ਕਿ ਬ-ਉਮੀਦ ਰੂਇ ਯਾਰ ਬਿਸੋਖ਼ਤ ।੧੪।੫।
कि ब-उमीद रूइ यार बिसोक़त ।१४।५।

तथ्यं तु तव सुन्दरमुखस्य आलोकं विना मम किमपि साहाय्यं आरामं वा न प्राप्नोमि।" (23) (4) रत्नवृष्टिचक्षुः गोया सागरवत् गभीरं जातम्, मनः बहिः न सान्त्वितम् तव सान्त्वनात्मकं झलकम्। (२४) (१) ९.