क्षणमपि भ्रमणार्थं मम उद्यानं गमिष्यामि! यत्र यत्र भवन्तः भवितुं इच्छन्ति तत्र तत्र प्रोविडेन्स् भवतः रक्षकः भवतु! (४५) (४) ९.
गोया कथयति-"कृपाया आगच्छ! आगच्छ मम नेत्रपुतलीषु तिष्ठ, यतः, तव निवासः मम रोदन-अश्रुपूर्ण-नेत्रयोः अन्तः भवति। ईश्वरः भवता सह भवतु।"(45)(5)
हे गुरु ! तव मुखं दीपस्य कान्तिस्य, कान्तिस्य च कारणम्,
तथा च, भवद्भ्यः एव (दीपस्य) मुक्तावृष्टिनेत्राणि अश्रुपातयन्ति।" (46) (1) यदा त्वं गुप्तगुणाः ज्ञाताः अभवन्, तदा दीपस्य क्षतम् सुकुमारं हृदयं अश्रुपातं करोति स्म। ( 46) (2) यत्र यत्र प्रजाः दीपं प्रज्वलितवन्तः, तत् प्रदीपस्य उद्यानस्य पुष्पं मन्यताम् (46) (3) कालात् परं त्वया मुखस्य लालित्यं दर्शितं, मोमबत्ती दीपः, प्रियात् , शतशः यज्ञरूपेण अर्पयति (46) (4) तव सुरुचिपूर्णं मुखस्य कृते शतवारं यजितुं, मोमबत्तीदीपस्य अश्रुपूर्णानि नेत्राणि प्राणान् प्रवहन्ति (46) (5) त्वम् अद्य रात्रौ यदा मोमबत्तीप्रकाशेन भवतः आगमनस्य तीव्रा अपेक्षा आसीत् तदा न दर्शितवान्, तदा दीपस्य अग्निसिञ्चितनेत्रेण समग्रं गलासङ्घं दग्धम्” इति। (46) (6) गोया कथयति यत् प्रात: प्रात: दर्शनं कथं अद्भुतं असामान्यं च।
यदा सर्वं जगत् सुप्तं किन्तु सुप्तदीपः एव सर्वथा जागरितः।" (४६) (७) हे बारवेटर ! उत्थाय मम पेयस्य काचम् पूरयतु, येन, तेन, अहं मम वर्णं परिवर्तयितुं शक्नोमि विचारं मस्तिष्कं च रङ्गिणं भवति।" (४७) (१) ९.
तव केशकुण्डलस्य पाशः मम हृदयं गृहीत्वा उड्डीयत ।
अहं प्रत्येकं कर्ल्-विवर्तने विवर्तनेन सत्यस्य समानं सन्देशं अन्वेषमाणः आसम्।" (४७) (२) अयं रजः-शरीरः अग्नि-जलयोः परस्परं क्रीडा अस्ति, त्वं स्वस्य मोमबत्तीतः प्रकाशं प्रसारयितुं शक्नोषि। (४७) (३) तव पतिव्रतादृष्टिप्रभा शतशः सहस्राणि दीपाः प्रज्वलिताः (४७) (४) हे गोया "तस्य स्मरणं सदा, तस्य नाममात्रं च ध्यातव्यम्।"
यथा त्वं मोचिताः भवेयुः परत्र च चिन्ताभ्यः मुक्ताः भवेयुः।" (४७) (५) यदि प्रियप्रेमस्य हिताय भवन्तः मनः (पञ्च) दुष्टेभ्यः शुद्धिं कर्तुं शक्नुथ निःसंदेहं वा शङ्का, तर्हि अतिशयोक्तिं विना शीघ्रमेव भवतः वास्तविकं आत्मनः (48) (1) अहङ्कारस्य कारणेन वयं सर्वशक्तिमान् दूरतरं प्रेषिताः अस्मत् अतः भवतः आडम्बरात् मा वाहयतु; मनसः सनकं, तदा त्वं यथार्थं, परोपकारीं च स्पष्टतया द्रष्टुं शक्नोषि (४८) (२) वास्तविकप्रेमिणः (ईश्वरस्य) सर्वदा तस्य प्रेम्णा ओतप्रोताः सन्ति, हे त्वं डींगं मारयसि। (48) (3) त्वया पञ्चेन्द्रियाणाम् इन्द्रियसुखानि त्यजन्तु, येन त्वं पवित्रस्य अमृतस्य शुद्धस्य काचस्य स्वादं यथार्थतया आस्वादयितुं शक्नोषि (४८) (४) गोया कथयति-अस्माभिः सर्वदा भवितव्यम् अस्माकं सत्गुरुस्य मार्गं अन्वेषमाणः, प्रेक्षमाणः च,
यथा विपरीतदिशि गत्वा वयं मार्गं न गमयामः; द्विविधतायाः दुविधायाः च (पापात्) वयं मोचयितुं शक्नुमः। (४८) (५) ९.
यदा तस्य (गुरुस्य) आगमनसमयः समीपम् आगतः, तदा अहं विरहवेदनानां बागडोरं नष्टवान्,