ग़ज़ल भाई नन्द लालः

पुटः - 51


ਤਾ ਆਫ਼ਰੀਦਾ ਅਸਤ ਮਰਾ ਆਣ ਖ਼ੁਦਾਇ ਪਾਕ ।
ता आफ़रीदा असत मरा आण क़ुदाइ पाक ।

एतादृशः धन्यः सङ्गः भवन्तं मानवतां प्रदास्यति। (१९७) ९.

ਜੁਜ਼ ਹਰਫ਼ਿ ਨਾਮਿ ਹੱਕ ਨਿਆਇਦ ਜ਼ਿ ਜਿਸਮਿ ਖ਼ਾਕ ।੫੧।੧।
जुज़ हरफ़ि नामि हक निआइद ज़ि जिसमि क़ाक ।५१।१।

मानवजीवनस्य उद्देश्यं (अन्ततः) प्रजापतिना सह विलयः भवति;

ਦਰ ਹਿਜਰਿ ਤੁਸਤ ਜਾਨੋ ਦਿਲਿ ਆਸ਼ਕਾਣ ਚੁਨੀਣ ।
दर हिजरि तुसत जानो दिलि आशकाण चुनीण ।

तस्य वर्णनस्य प्रवचनस्य च अभावः सर्वेभ्यः विच्छेदसदृशः । (१९८) ९.

ਚੂੰ ਲਾਲਾ ਦਾਗ਼ ਬਰ ਜਿਗਰੋ ਸੀਨਾ ਚਾਕ ਚਾਕ ।੫੧।੨।
चूं लाला दाग़ बर जिगरो सीना चाक चाक ।५१।२।

यदा मनुष्यः वाहेगुरुस्मरणपरम्परायां प्रविशति ।

ਈਣ ਗੁਫ਼ਤਾ ਅਸਤ ਮਰਗ ਕਿ ਬੇ-ਯਾਦਿ ਹੱਕ ਬਵਦ ।
ईण गुफ़ता असत मरग कि बे-यादि हक बवद ।

प्राणात्मनाभ्यां च प्राप्तेः परिचितः भवति। (१९९) ९.

ਚੂੰ ਸਾਇਆ ਤੂ ਹਸਤ ਨਦਾਰੇਮ ਹੀਚ ਬਾਕ ।੫੧।੩।
चूं साइआ तू हसत नदारेम हीच बाक ।५१।३।

सः अस्य परिभ्रमणस्य जगतः आसक्तिभ्यः मोचितः मुक्तः च भविष्यति यदा कश्चन तस्मात् तस्य सम्बन्धान् विच्छिन्दति;

ਤਖ਼ਤੋ ਨਗੀਣ ਗੁਜ਼ਾਸ਼ਤਾ ਸ਼ਾਹਾਣ ਜ਼ ਬਹਿਰੇ ਤੂ ।
तक़तो नगीण गुज़ाशता शाहाण ज़ बहिरे तू ।

ततः, सः आध्यात्मिकज्ञानसाधकः इव भौतिकविक्षेपेभ्यः विरक्तः भवति स्म । (२००) ९.

ਬਿਕੁਸ਼ਾ ਜ਼ਿ ਰੁਖ਼ ਨਕਾਬ ਕਿ ਆਲਮ ਸ਼ੁਦਾ ਹਲਾਕ ।੫੧।੪।
बिकुशा ज़ि रुक़ नकाब कि आलम शुदा हलाक ।५१।४।

उभयोः लोकयोः ताडितः सन्, २.

ਐ ਖ਼ਾਕਿ ਦਰਗਹਿ ਤੂ ਸ਼ਫ਼ਾ-ਬਖ਼ਸ਼ਿ ਆਲਮ ਅਸਤ ।
ऐ क़ाकि दरगहि तू शफ़ा-बक़शि आलम असत ।

यदा कश्चित् अकालपुरखस्मरणेन स्वस्य हृदयं आत्मानं च ओतप्रोतवान्। (२०१) ९.

ਰਹਿਮੇ ਬਿਕੁਨ ਬਹਾਲਿ ਗਰੀਬਾਨਿ ਦਰਦਨਾਕ ।੫੧।੫।
रहिमे बिकुन बहालि गरीबानि दरदनाक ।५१।५।

तादृशस्य शरीरं सूर्यवत् विकिरणं प्रारभते,

ਦੁਨਿਆ-ਸਤ ਕਾਣ ਖ਼ਰਾਬ ਕੁਨਿ ਹਰ ਦੋ ਆਲਮ ਅਸਤ ।
दुनिआ-सत काण क़राब कुनि हर दो आलम असत ।

यदा सः साधुसङ्गे यथार्थं सत्यं प्राप्तवान् । (२०२) ९.

ਦਾਰਾ ਬਖ਼ਾਕ ਰਫ਼ਤਾ ਓ ਕਾਰੂੰ ਸ਼ੁਦਾ ਹਲਾਕ ।੫੧।੬।
दारा बक़ाक रफ़ता ओ कारूं शुदा हलाक ।५१।६।

सः अकालपुरखस्य नाम अहर्निशं स्मरति स्म,

ਚਸ਼ਮਮ ਹਮੇਸ਼ਾ ਬੇ ਤੂ ਗੁਹਰ ਬਾਰ ਮੀ ਸ਼ਵਦ ।
चशमम हमेशा बे तू गुहर बार मी शवद ।

ततः केवलं भगवतः प्रवचनाः स्तुतिः च तस्य आश्रयः अभवत् । (२०३) ९.

ਗੋਯਾ ਮਿਸਾਲਿ ਦਾਨਾ ਕਿ ਅਜ਼ ਖ਼ੋਸ਼ਾ-ਹਾਇ ਤਾਕ ।੫੧।੭।
गोया मिसालि दाना कि अज़ क़ोशा-हाइ ताक ।५१।७।

यस्य ध्यानात् अकालपुरखस्य समर्थनं प्राप्तम्,