एतादृशः धन्यः सङ्गः भवन्तं मानवतां प्रदास्यति। (१९७) ९.
मानवजीवनस्य उद्देश्यं (अन्ततः) प्रजापतिना सह विलयः भवति;
तस्य वर्णनस्य प्रवचनस्य च अभावः सर्वेभ्यः विच्छेदसदृशः । (१९८) ९.
यदा मनुष्यः वाहेगुरुस्मरणपरम्परायां प्रविशति ।
प्राणात्मनाभ्यां च प्राप्तेः परिचितः भवति। (१९९) ९.
सः अस्य परिभ्रमणस्य जगतः आसक्तिभ्यः मोचितः मुक्तः च भविष्यति यदा कश्चन तस्मात् तस्य सम्बन्धान् विच्छिन्दति;
ततः, सः आध्यात्मिकज्ञानसाधकः इव भौतिकविक्षेपेभ्यः विरक्तः भवति स्म । (२००) ९.
उभयोः लोकयोः ताडितः सन्, २.
यदा कश्चित् अकालपुरखस्मरणेन स्वस्य हृदयं आत्मानं च ओतप्रोतवान्। (२०१) ९.
तादृशस्य शरीरं सूर्यवत् विकिरणं प्रारभते,
यदा सः साधुसङ्गे यथार्थं सत्यं प्राप्तवान् । (२०२) ९.
सः अकालपुरखस्य नाम अहर्निशं स्मरति स्म,
ततः केवलं भगवतः प्रवचनाः स्तुतिः च तस्य आश्रयः अभवत् । (२०३) ९.
यस्य ध्यानात् अकालपुरखस्य समर्थनं प्राप्तम्,