चन्द्रसूर्यौ तस्य (ईश्वर/गुरुः) निवासस्थानं रात्रौ दिवा च परिभ्रमन्ति,
उभयोः लोकयोः प्रकाशप्रदानसामर्थ्यं दत्तवान् इति तस्य आशीर्वादः एव । (४१) (३) ९.
यत्र यत्र पश्यामि तत्र तत्र तस्य सौन्दर्यं वैभवं च सर्वतः ।
तस्य कुञ्चितकेशकुण्डलस्य कारणेन सर्वं जगत् उद्विग्नं मूर्खं च अस्ति। (४१) (४) ९.
गोया कथयति-"पृथिव्याः जेबः मम नेत्रेभ्यः अश्रुवत् मुक्ताभिः पूरिताः सन्ति। तस्य रक्ताधरात् स्मितं स्मृत्वा मया सर्वं जगत् गृहीतम्। (41) (5) यः कोऽपि गुरुस्य मुग्धवचनं श्रुतवान् during his blessed company, Gets redeemed from hundreds of dire sorrows just in moments (42) (1) पूर्णस्य सिद्धस्य च गुरुस्य वचनं अस्माकं सर्वेषां कृते अमृतताबीजवत् भवति, मनोबलं क्षीणं कृत्वा मोक्षं दातुं शक्नोति अर्धमृतचित्ताः।(42) (2) सर्वशक्तिमान् ईश्वरः अस्माकं अहङ्कारस्य वञ्चनातः मीलदूरे अस्ति, यदि वयं किञ्चित् आत्मनिरीक्षणं कुर्मः तर्हि अस्मात् आडम्बरात् मुक्तिं प्राप्तुं शक्नुमः (42) (3) यदि भवन्तः सेवां कुर्वन्ति पवित्राः कुलीनाः च प्राणाः त्वं तर्हि सर्वान् लौकिकपीडाभ्यः दुःखेभ्यः च मुक्तिं कर्तुं शक्नोषि (४२) (४) हे गोया त्वं कामात् लोभात् च हस्तान् निवृत्ताः भवेयुः, येन त्वं सर्वशक्तिमान् सर्वेषां अन्तःकरणं साक्षात्कर्तुं शक्नोषि स्वयं। . (४३) (२) सः एकवारं एव मम प्रति दृष्टिम् अनिर्देश्य मम सर्वाणि आन्तरिकसम्पत्तयः अपहृतवान्; सः तिर्यक् दृष्टिभिः मम हृदयं अपहृतवान्, यथा कश्चन मम जेबं कैंचीयुग्मेन छिनत्ति । (43) (3) हे लालित्यप्रभा उद्यानस्य नववसन्तऋतु! आगमनस्य आशीर्वादेन त्वया इदं जगत् स्वर्गोद्यानं कृतम् । एतादृशस्य वरस्य प्रदाता कथं महान् ! .
यतः, आवश्यकतावशात्, दरिद्राणां च जनानां कृते तव एकदृष्टिः तेषां सर्वान् कामान् कामनान् च पूरयति।" (43) (5) हे गुरु! त्वया सह अस्माकं विशेषः निकटः च सम्बन्धः अस्ति। भवतः आगमनेन भवतः पदस्य सङ्गीतेन च समग्रं पूरितम् समग्रसुखेन सह जगत्।" (४४) (१) ९.
मया प्रफुल्लितहृदयं विस्तृताक्षी च कालीनवत् प्रसारितम्
आगमनमार्गे।" (44) (2) भगवतः भिक्षुभक्तेषु दयालुः परोपकारी च भवेत्, येन भवन्तः अस्मिन् लोके प्रचुरं सुखं प्राप्नुयुः। (44) (3) lways keep your heart आत्मा च वाहेगुरुप्रेमं प्रति, येन त्वं लौकिकं जीवनं सहजतया व्यतीतुं शक्नोषि (४४) (४) अस्य आकाशस्य अधः कोऽपि सुखी, सन्तुष्टः, समृद्धः च नास्ति हे गोया! इदं पुरातनं आवासगृहं सावधानतया (44) (5) हे मम प्रिये (गुरु) "lmighty be your protector with where you want."
त्वया मम हृदयं विश्वासं च अपहृतम्; सर्वत्र रक्षकः भवतु ते विभुः” । (४५) (१) ९.
निशाचरं च पुष्पाणि च तव आगमनं प्रतीक्षन्ते गुरु!
कृपया मम उद्याने क्षणमात्रं पातयतु, यत्र यत्र भवन्तः विजयं इच्छन्ति तत्र तत्र भगवता भवतः रक्षकः भवतु । (४५) (२) ९.
रक्ताधरात् मम क्षतहृदये किञ्चित् लवणं प्रोक्षय ।
मम कबाब-सदृशं ज्वलितं हृदयं च गायतु। यत्र यत्र त्वं विजयं कर्तुं निश्चयं करोषि तत्र तत्र प्रोविडेन्स् भवतः रक्षकः भवतु” इति । (४५) (३) ९.
कियत् सुन्दरं स्यात् यदि भवतः साइप्रस-सदृशं लम्बं कृशं च कदं