वस्तुतः मम हृदयं आत्मा च (विश्वासः) (जीवितुं) केवलं भवतः आवश्यकता अस्ति।"(१६) (५) केशकुण्डलवत् तव आकाशः प्रातःकाले छद्मरूपः इव अस्ति, प्रातःकाले ग्रहणं कृत्वा इव कृष्णमेघानां अधः। गुरुः, तव प्रेमशय्यायाः निद्राक्षिभिः निर्गतः, प्रातः सूर्यः तव मुखस्य कान्तिना सह तुलनां कर्तुं विक्षिप्तः लज्जितः च अभवत् (१७) (३) यदा निद्रालुः प्रातः सूर्यः मुखात् पर्दां उद्धृत्य गच्छति। सौभाग्येन आगमनेन समस्तं जगत् (17) (4) लौकिकजनानाम् समस्तं जीवनं अनन्तं रात्रौ जागरणं नित्यं च स्मृतिभ्रंशः इति गोया कथयति-"किन्तु मम कृते . चिन्ताभ्यः शोककालेभ्यः च मां बहिः आनयति। (१८) (१) तस्य एकः केशकुण्डलः जगति विपत्तिं विपत्तिं च सृजति, तस्य एकेन नेत्रेण च समग्रं जगत् समृद्ध्या आशीर्वादं दातुं शक्नोति। .
मम च क्रीडाचक्षुः अकालपुरखं प्रति मम मार्गं चालयति।" (१८) (३) यः कश्चित् तस्य हर्षयुक्तस्य नेत्रस्य (गुरुस्य) रसं आस्वादितवान्, सः पुनः कदापि नार्सिसिस् पुष्पं द्रष्टुं चिन्तां न करिष्यति। (१८) (४ ) गोया कथयति- "एकवारमपि यस्य तस्य उज्ज्वलनेत्रस्य (गुरुस्य) दर्शनं जातम्।
तस्य सर्वाणि शङ्कानि मायाश्च सर्वथा निवृत्तानि स्यात्” इति । (१८) (५) ९.
पुनः संज्ञां प्राप्य आनन्दं कुरुत! नूतनवसन्तऋतुस्य आरम्भस्य समयः अस्ति,
अत्र वसन्तोऽस्ति प्रियः गुरुः आगतः अधुना मम हृदयं शान्तं शान्तं च अस्ति” इति । (१९) (१) ९.
मम (गुरुस्य) तेजः तेजश्च मम नेत्रस्य पुतलीम् एतावत् प्रविष्टः,
यद् यत्र यत्र च दिशि पश्येत्, तत् मम प्रियस्य गुरुस्य प्रेम्णः मुखं एव पश्यति।" (19) (2) अहं चक्षुषः दासः अस्मि; यायां दिशि चक्षुः मां निर्देशयति, तस्याः दिशि व्यावर्तयामि तथा च प्रेक्षमाणाः सन्ति।तथा अहं किं कर्तुं शक्नोमि? (१९) (३) ९.
केचन दावेदाराः मित्राणि कस्मात् अपि एकस्मात् वार्ताम् अवाप्तवन्तः यत् मन्सोर्,
भगवता इति आक्रोशन् अद्य रात्रौ मचां प्रति गच्छन् दृष्टः। (१९) (४) ९.
सर्वाणि पुष्पाणि पुष्पितुं आरभन्तु इति सूचयन्तु, यतः
एषा सुसमाचारः सहस्राणां गायनानां निशाचराणां कृते आगता। (१९) (५) ९.
गोया कथयति-"लज्जया जिह्वा मूका अभवत्, हृदयं च स्वदृष्टान्तेन विक्षिप्तम्; त्वां गुरुं प्रति मम असीमितप्रेमस्य कथां को सम्पूर्णं कर्तुं शक्नोति?" (१९) (६) ९.