ग़ज़ल भाई नन्द लालः

पुटः - 33


ਗੁਲਿ ਹੋਲੀ ਬਬਾਗ਼ਿ ਦਹਿਰ ਬੂ ਕਰਦ ।
गुलि होली बबाग़ि दहिर बू करद ।

एताः मृत्तिकापुतलीः मनुष्याः तस्यैव पवित्राः कृताः, यतः तेषु सर्वेषु तस्य स्वप्रतिमा वर्तते,

ਲਬਿ ਚੂੰ ਗੁੰਚਾ ਰਾ ਫ਼ਰਖੰਦਾ ਖ਼ੂ ਕਰਦ ।੩੩।੧।
लबि चूं गुंचा रा फ़रखंदा क़ू करद ।३३।१।

तथा, अहं सर्वरक्षकं भगवन्तं प्रतीयमानः, तस्य स्मरणे ओतप्रोतः तिष्ठामि। (५७) (३) ९.

ਗੁਲਾਬੋ ਅੰਬਰੋ ਮਸ਼ਕੋ ਅਬੇਰੀ ।
गुलाबो अंबरो मशको अबेरी ।

मया मम महाराजगुरोः पादपद्मेषु शिरः स्थापितः ।

ਚੂ ਬਾਰਾਨਿ ਬਾਰਿਸ਼ਿ ਅਜ਼ ਸੂ ਬਸੂ ਕਰਦ ।੩੩।੨।
चू बारानि बारिशि अज़ सू बसू करद ।३३।२।

तथा च, मया उभयोः लोकयोः, अस्मात् परस्य च हस्तौ प्रक्षालिताः।" (५७) (४) सर्वेषां नेत्रयोः तस्य तेजः विना अन्यत् किमपि नास्ति, अत एव, मया सर्वदा साधुसङ्गं अन्विष्यते। (57) (5) गोया कथयति- "अहं तस्य पादयोः अधः रजः कणः अभवम्।

ਜ਼ਹੇ ਪਿਚਕਾਰੀਏ ਪੁਰ ਜ਼ਾਅਫ਼ਰਾਨੀ ।
ज़हे पिचकारीए पुर ज़ाअफ़रानी ।

यतः मया तस्य वस्त्रस्य ताराः गृहीताः आत्मनः समर्पणं कृत्वा तस्य कवचं अन्विष्य लब्धम्।" (57) (6) गोया पृच्छति- "को गोया? " "कालपुरख्, " इत्यस्य नाम ध्यानी ।

ਕਿ ਹਰ ਬੇਰੰਗ ਰਾ ਖ਼ੁਸ਼ਰੰਗੋ ਬੂ ਕਰਦ ।੩੩।੩।
कि हर बेरंग रा क़ुशरंगो बू करद ।३३।३।

तदेव कारणं यत् सः सूर्यवत् इह लोके प्रकाशते।" (57) (7) गोया कथयति- "अहं प्रेमभक्तिपुरुषः; अहं ईश्वरं न परिचिनोमि;

ਗੁਲਾਲਿ ਅਫ਼ਸ਼ਾਨੀਇ ਦਸਤਿ ਮੁਬਾਰਿਕ ।
गुलालि अफ़शानीइ दसति मुबारिक ।

न जानामि प्रकृष्टाश्लीलदुर्व्यवहारान् आशीर्वादान् च न प्रतीतवान्" (५८) (१) गोया कथयति- "मम अपि मोहितस्य प्रियस्य उन्मत्तः प्रेम्णा अस्मि,

ਜ਼ਮੀਨੋ ਆਸਮਾਂ ਰਾ ਸੁਰਖ਼ੁਰੂ ਕਰਦ ।੩੩।੪।
ज़मीनो आसमां रा सुरक़ुरू करद ।३३।४।

न अहं राजानं प्रत्ययं ददामि न च याचकं परिचिनोमि" (५८) (२) गोया कथयति यत्, "तत्त्वतः अन्वेष्य निन्द्य च सर्वत्र त्वां विना अन्यः कोऽपि नास्ति

ਦੋ ਆਲਮ ਗਸ਼ਤ ਰੰਗੀਣ ਅਜ਼ ਤੁਫ਼ੈਲਸ਼ ।
दो आलम गशत रंगीण अज़ तुफ़ैलश ।

अतः भवतः मम च मध्ये किमपि बाधकं न परिचिनोमि।" (58) (3) प्रेमस्य आत्मनाशकमार्गे एतावत् मोहितः भवति यत् शिरः पादौ पादौ च शिरः एकत्वे भवति; एषः क्लिश् प्रायः पुनरावृत्तिः तथापि वयं शिरःपादयोः भूमिकायोः भेदं न कुर्मः (58) (4) आनन्देन मत्ताः वयम् अपि गोया इव कालस्य आरम्भात् एव परित्यक्ताः स्मः, वयं सर्वथा विस्मृताः अस्मः modus operandi of meditation or fakery (58) (5) यदा कदापि अस्माकं प्रियगुरुं प्रति पश्यितुं नेत्राणि उद्घाटयामः, तदा मोतीवृष्टिः नदीसदृशानि नेत्राणि अश्रुभिः अधः प्रवहितुं आरभन्ते (59) (1) गोया वदति। यत्र यत्र पश्यामि तत्र तत्र केवलं प्रियस्य मुखं पश्यामि,

ਚੂ ਸ਼ਾਹਮ ਜਾਮਾ ਰੰਗੀਨ ਦਰ ਗੁਲੂ ਕਰਦ ।੩੩।੫।
चू शाहम जामा रंगीन दर गुलू करद ।३३।५।

कदा मया अपरिचितं कदाचिद् अकालपुरखात् परं कश्चित् अवलोकितम्?" (59) (2) हे ध्यायमान साधो! शोभनवस्तूनाम् अवलोकनं मा मां निषिद्धं कुरु; यतः, अन्यं कञ्चित् द्रष्टुं न साहसं करोमि than my true and loving Friend. (59) (3) गोया वदति, "भवतः प्रियमुखस्य विषये प्रवचनं विहाय अन्यत् किमपि अन्नप्रोत्साहनं मया कदापि न गृहीतम्,

ਕਸੇ ਕੂ ਦੀਦ ਦੀਦਾਰਿ ਮੁਕੱਦਸ ।
कसे कू दीद दीदारि मुकदस ।

प्रेम्णः स्नेहमार्गं गच्छन् एतत् पर्याप्तं जातम्, अहं च निरन्तरं एतत् प्रतिपादयन् आसम्।" (५९) (४) गोया कथयति- "अहं मम प्रियस्य मद्यदृष्टिभिः मत्तः अस्मि,

ਮੁਰਾਦਿ ਉਮਰ ਰਾ ਹਾਸਿਲ ਨਿਕੋ ਦਰਦ ।੩੩।੬।
मुरादि उमर रा हासिल निको दरद ।३३।६।

तर्हि रहस्यमद्यपानस्य घूंटं किमर्थं कदापि स्पृहयिष्यामि?" (५९) (५) मम नेत्रयोः स्वचयनस्य राजानं विना किमपि न प्रविशति, तस्य उच्छ्रितं सुनिर्मितं ईश्वरप्रदत्तं कदं मम कृते सुन्दरं जातम् नेत्रे।(60) (1) गोया कथयति-"सः गुरुः मृतशरीरान् स्वस्मितेन जीवने सजीवं करोति।

ਸ਼ਵਦ ਕੁਰਬਾਨ ਖ਼ਾਕਿ ਰਾਹਿ ਸੰਗਤ ।
शवद कुरबान क़ाकि राहि संगत ।

यदा सः स्वस्य प्रफुल्लितस्य निकटओष्ठस्य अङ्कुरसदृशस्य मुखात् अमृतरूपं व्यञ्जनं वर्षयति।" (६०) (२) मम नेत्राणि भवतः दृष्टिम् आकांक्षमाणस्य शाश्वतस्य फव्वारस्य स्रोतः अभवन्; आगच्छ प्रिय! मम कृपणं दुःखं दुःखदं जीवनम् भवतः कृते आत्मत्यागं कर्तुं इच्छति व्यतिरिक्तं त्वां मम शरीरस्य प्रत्येकं अङ्गं मम रक्तबिन्दौ च (60) (4) गया कथयति- "अहं केवलं मुष्टिमात्रं रजः, किन्तु मम अन्तःकरणं उज्ज्वलं, शाश्वतप्रकाशप्रकाशेन तृप्तं च तस्य किरणानाम्, २.

ਦਿਲਿ ਗੋਯਾ ਹਮੀਣ ਰਾ ਆਰਜ਼ੂ ਕਰਦ ।੩੩।੭।
दिलि गोया हमीण रा आरज़ू करद ।३३।७।

अतः मम सजगं सुबुद्धं च मनः तत् सन्देशं सर्वदा प्रतिध्वनयति।" (६०) (५) गोया कथयति यत् "यदि त्वं निष्ठावान् भवसि तर्हि त्वां कोऽपि द्रोहं न करिष्यति,