ग़ज़ल भाई नन्द लालः

पुटः - 6


ਦਿਲ ਅਗ਼ਰ ਦਾਨਾ ਬਵਦ ਅੰਦਰ ਕਿਨਾਰਸ਼ ਯਾਰ ਹਸਤ ।
दिल अग़र दाना बवद अंदर किनारश यार हसत ।

स्वात्मानं विज्ञातं न पुनः अकालपुरखं परः । (१०) (२) ९.

ਚਸ਼ਮ ਗਰ ਬੀਨਾ ਬਵਦ ਦਰ ਹਰ ਤਰਫ਼ ਦੀਦਾਰ ਹਸਤ ।੬।੧।
चशम गर बीना बवद दर हर तरफ़ दीदार हसत ।६।१।

प्रजापतिसमागमकाङ्क्षा यस्य सः स्वात्मनाथः ।

ਹਰ ਤਰਫ ਦੀਦਾਰ ਅੱਮਾ ਦੀਦਾਇ ਬੀਨਾ ਕੁਜਾ ਹਸਤ ।
हर तरफ दीदार अमा दीदाइ बीना कुजा हसत ।

एतादृशः निश्चयः कस्यचित् बुद्धिमान् न कस्यचित् उन्मत्तस्य । (१०) (३) ९.

ਹਰ ਤਰਫ ਤੂਰ ਅਸਤ ਹਰ ਸੂ ਸ਼ੋਅਲਾਏ ਅਨਵਾਰ ਹਸਤ ।੬।੨।
हर तरफ तूर असत हर सू शोअलाए अनवार हसत ।६।२।

हे प्रवचनकर्ता ! कियत्कालं यावत् भवन्तः प्रवचनं प्रदास्यन्ति?

ਸਰ ਅਗਰ ਦਾਰੀ ਬਿਰੌ ਸਰ ਰਾ ਬਿਨਿਹ ਬਰ ਪਾਇ ਊ ।
सर अगर दारी बिरौ सर रा बिनिह बर पाइ ऊ ।

एषः मत्तमत्तानां समूहः (वाहेगुरुनामस्य) : कथाकथनस्थानम् नास्ति । (१०) (४) ९.

ਜਾਣ ਅਗਰ ਦਾਰੀ ਨਿਸਾਰਿਸ਼ ਕੁਨ ਅਗਰ ਦਰਕਾਰ ਹਸਤ ।੬।੩।
जाण अगर दारी निसारिश कुन अगर दरकार हसत ।६।३।

इदं दिव्यं निधिं केवलं हृदयपुरुषैः, तेषां मनसाधिपैः सह।

ਦਸਤ ਅਗਰ ਦਾਰੀ ਬਿਰੌ ਦਾਮਾਨਿ ਜਾਨਾਣ ਰਾ ਬਗੀਰ ।
दसत अगर दारी बिरौ दामानि जानाण रा बगीर ।

किमर्थं त्वं प्रान्तरे भ्रमसि ? निर्जनविध्वस्तस्थानकोणकोणेषु न तिष्ठति। (१०) (५) ९.

ਸੂਏ ਊੋ ਮੀ ਰੌ ਅਗਰ ਪਾ ਰਾ ਸਰਿ ਰਫਤਾਰ ਹਸਤ ।੬।੪।
सूए ऊो मी रौ अगर पा रा सरि रफतार हसत ।६।४।

वाहेगुरुस्य सच्चिदानन्दभक्तान् तस्य स्नेहनिधिं पृच्छन्तु;

ਗ਼ੋਸ਼ ਅਗਰ ਸ਼ੁਨਵਾ ਬਵਦ ਜਜ਼ ਨਾਮਿ ਹੱਕ ਕੇ ਬਿਸ਼ਨਵਦ ।
ग़ोश अगर शुनवा बवद जज़ नामि हक के बिशनवद ।

यतः, तेषां जीवनपर्यन्तं तस्य मुखरूपेषु एकाग्रतायाः अतिरिक्तं अन्यत् किमपि नास्ति। (१०) (६) ९.

ਵਰ ਜ਼ੁਬਾਣ ਗੋਯਾ ਬਵਦ ਦਰ ਹਰ ਸਖ਼ੁਨ ਅਸਰਾਰ ਹਸਤ ।੬।੫।
वर ज़ुबाण गोया बवद दर हर सक़ुन असरार हसत ।६।५।

हे गोया ! कियत्कालं यावत् भवन्तः तादृशेषु चर्चासु प्रवृत्ताः भविष्यन्ति; भवतः निःशब्दतायाः समयः अस्ति;

ਬੇ-ਅਦਬ ਪਾ ਰਾ ਮਨਿਹ ਮਨਸੂਰ ਵਸ਼ ਦਰ ਰਾਹਿ ਇਸ਼ਕ ।
बे-अदब पा रा मनिह मनसूर वश दर राहि इशक ।

वाहेगुरु-इच्छायाः तीक्ष्णता काबा-नगरे वा मन्दिरे वा न सीमितम् अस्ति । (१०) (७) ९.

ਰਾਹ ਰਵਿ ਈਣ ਰਾਹ ਰਾ ਅਵੱਲ ਕਦਮ ਬਰ ਦਾਰ ਹਸਤ ।੬।੬।
राह रवि ईण राह रा अवल कदम बर दार हसत ।६।६।

यदि मम हृदयं तस्य द्विगुणकुञ्चितकेशानां केशान् गत्वा जीवितुं शक्नोति।

ਬ੍ਰਹਮਨ ਮੁਸ਼ਤਾਕਿ ਬੁੱਤ ਜ਼ਾਹਿਦ ਫ਼ਿਦਾਇ ਖ਼ਾਨਕਾਹ ।
ब्रहमन मुशताकि बुत ज़ाहिद फ़िदाइ क़ानकाह ।

तदा अहं अवगमिष्यामि यत् चीन इत्यादिषु संवेदनशीलदेशेषु विना किमपि कष्टं गन्तुं शक्नोति। (११) (१) ९.

ਹਰ ਕੁਜਾ ਜਾਮਿ ਮੁਹੱਬਤ ਦੀਦਾਅਮ ਸਰਸ਼ਾਰ ਹਸਤ ।੬।੭।
हर कुजा जामि मुहबत दीदाअम सरशार हसत ।६।७।

तव मुखस्य एकदृष्टिः एव लोकोभयराज्यतुल्यम् ।

ਹਰ ਚਿ ਦਾਰੀ ਦਰ ਬਜਾਤਿ ਖ਼ੁਦ ਨਿਸਾਰਿ ਯਾਰ ਕੁਨ ।
हर चि दारी दर बजाति क़ुद निसारि यार कुन ।

भवतः केशकुण्डलस्य छाया फीनिक्सस्य गूढपक्षिणः (यत् सौभाग्यं आनेतुं कल्प्यते) पक्षछायाम् अतिक्रान्तवती अस्ति। (११) (२) ९.

ਗਰ ਤੁਰਾ ਮਾਨਿੰਦਿ ਗੋਯਾ ਤਬਾਆਇ ਗੋਹਰ ਬਾਰ ਹਸਤ ।੬।੮।
गर तुरा मानिंदि गोया तबाआइ गोहर बार हसत ।६।८।

जीवनस्य विस्तृतक्षेत्रं अवगन्तुं साक्षात्कर्तुं च प्रयत्नाः कुर्वन्तु,