स्वात्मानं विज्ञातं न पुनः अकालपुरखं परः । (१०) (२) ९.
प्रजापतिसमागमकाङ्क्षा यस्य सः स्वात्मनाथः ।
एतादृशः निश्चयः कस्यचित् बुद्धिमान् न कस्यचित् उन्मत्तस्य । (१०) (३) ९.
हे प्रवचनकर्ता ! कियत्कालं यावत् भवन्तः प्रवचनं प्रदास्यन्ति?
एषः मत्तमत्तानां समूहः (वाहेगुरुनामस्य) : कथाकथनस्थानम् नास्ति । (१०) (४) ९.
इदं दिव्यं निधिं केवलं हृदयपुरुषैः, तेषां मनसाधिपैः सह।
किमर्थं त्वं प्रान्तरे भ्रमसि ? निर्जनविध्वस्तस्थानकोणकोणेषु न तिष्ठति। (१०) (५) ९.
वाहेगुरुस्य सच्चिदानन्दभक्तान् तस्य स्नेहनिधिं पृच्छन्तु;
यतः, तेषां जीवनपर्यन्तं तस्य मुखरूपेषु एकाग्रतायाः अतिरिक्तं अन्यत् किमपि नास्ति। (१०) (६) ९.
हे गोया ! कियत्कालं यावत् भवन्तः तादृशेषु चर्चासु प्रवृत्ताः भविष्यन्ति; भवतः निःशब्दतायाः समयः अस्ति;
वाहेगुरु-इच्छायाः तीक्ष्णता काबा-नगरे वा मन्दिरे वा न सीमितम् अस्ति । (१०) (७) ९.
यदि मम हृदयं तस्य द्विगुणकुञ्चितकेशानां केशान् गत्वा जीवितुं शक्नोति।
तदा अहं अवगमिष्यामि यत् चीन इत्यादिषु संवेदनशीलदेशेषु विना किमपि कष्टं गन्तुं शक्नोति। (११) (१) ९.
तव मुखस्य एकदृष्टिः एव लोकोभयराज्यतुल्यम् ।
भवतः केशकुण्डलस्य छाया फीनिक्सस्य गूढपक्षिणः (यत् सौभाग्यं आनेतुं कल्प्यते) पक्षछायाम् अतिक्रान्तवती अस्ति। (११) (२) ९.
जीवनस्य विस्तृतक्षेत्रं अवगन्तुं साक्षात्कर्तुं च प्रयत्नाः कुर्वन्तु,