ग़ज़ल भाई नन्द लालः

पुटः - 9


ਬਦਰ ਪੇਸ਼ਿ ਰੂਇ ਤੂ ਸ਼ਰਮਿੰਦਾ ਅਸਤ ।
बदर पेशि रूइ तू शरमिंदा असत ।

भवतः रोमाञ्चकारी केशकुण्डलानां परिधितः बहिः कोऽपि व्यक्तिः नास्ति,

ਬਲਕਿ ਖ਼ੁਰਸ਼ੀਦਿ ਜਹਾਣ ਹਮ ਬੰਦਾ ਅਸਤ ।੯।੧।
बलकि क़ुरशीदि जहाण हम बंदा असत ।९।१।

तथा, मम मुग्धं मनः अपि तस्मिन् एव उन्मादे विवर्तते। (१३) (२) ९.

ਚਸ਼ਮਿ ਮਾ ਹਰਗਿਜ਼ ਬਗੈਰ ਅਜ਼ ਹੱਕ ਨਾ ਦੀਦ ।
चशमि मा हरगिज़ बगैर अज़ हक ना दीद ।

यदा तस्य सुन्दरं लम्बं गुरुं च कूपं मम नेत्रेषु प्रविष्टम् ।

ਐ ਖ਼ੁਸ਼ਾ ਚਸ਼ਮੇ ਕਿ ਬੀਨਿੰਦਾ ਅਸਤ ।੯।੨।
ऐ क़ुशा चशमे कि बीनिंदा असत ।९।२।

तस्य जीवितसरूसदृशं ललितं व्यक्तित्वं विहाय अन्यं कञ्चित् ज्ञातुं न शक्तवान् । (१३) (३) ९.

ਮਾ ਨਮੀ ਲਾਫ਼ੇਮ ਅਜ਼ ਜ਼ੁਹਦੋ ਰਿਆ ।
मा नमी लाफ़ेम अज़ ज़ुहदो रिआ ।

लैलस्य उष्ट्रस्य कण्ठे लम्बितस्य घण्टायाः ध्वनिं श्रुत्वा एव मम हृदयं उन्मत्तं जातम् (यतो हि तत् लैलायाः आगमनस्य चिह्नम् आसीत्),

ਗਰ ਗੁਨਾਹ ਗ਼ਾਰੇਮ ਹੱਕ ਬਖ਼ਸ਼ਿੰਦਾ ਅਸਤ ।੯।੩।
गर गुनाह ग़ारेम हक बक़शिंदा असत ।९।३।

मजनू इव च आनन्दितः भूत्वा काननस्य प्रान्तरं प्रति धावितवान्। (१३) (४) ९.

ਦੀਗਰੇ ਰਾ ਅਜ਼ ਕੁਜਾ ਆਰੇਮ ਮਾ ।
दीगरे रा अज़ कुजा आरेम मा ।

ततः परं तस्य प्रेमकथा मम हृदये स्थिता अस्ति,

ਸ਼ੋਰ ਦਰ ਆਲਮ ਯਕੇ ਅਫ਼ਗੰਦਾ ਅਸਤ ।੯।੪।
शोर दर आलम यके अफ़गंदा असत ।९।४।

तस्य सत्यस्मरणात् परं मम शरीरस्य प्रत्येकं तन्तुषु रसः नास्ति । (१३) (५) ९.

ਹਰਫਿ ਗ਼ੈਰ ਅਜ਼ ਹੱਕ ਨਿਆਇਦ ਹੀਚਗਾਹ ।
हरफि ग़ैर अज़ हक निआइद हीचगाह ।

मम हीरकवृष्टिनेत्रे सुकुमारपोपपुष्पसदृशानि तेजस्वीरत्नानि संरक्षन्ति,

ਬਰ ਲਬਿ ਗੋਯਾ ਕਿ ਹੱਕ ਬਖ਼ਸ਼ਿੰਦਾ ਅਸਤ ।੯।੫।
बर लबि गोया कि हक बक़शिंदा असत ।९।५।

यथा भवतः क्षणिकभ्रमणकाले अहं तव बहुमूल्यं शिरः यज्ञरूपेण तान् त्यक्तुं शक्नोमि।" (१३) (६) अद्य मम जीवनं मम नेत्रद्वयेन समाप्तं भवति तथापि तस्य एकस्यैव दर्शनस्य सम्भावना स्थगितम् अस्ति प्रलयं प्रति” इति । (१३) (७) भगवतः स्तुतिं विना अन्यत् किमपि मम अधरेषु न आगच्छति, अन्ततः गोयाया हृदयेन अस्य जीवनस्य पूर्णं लाभं लब्धम्। (१३) (८) ९.