भवतः रोमाञ्चकारी केशकुण्डलानां परिधितः बहिः कोऽपि व्यक्तिः नास्ति,
तथा, मम मुग्धं मनः अपि तस्मिन् एव उन्मादे विवर्तते। (१३) (२) ९.
यदा तस्य सुन्दरं लम्बं गुरुं च कूपं मम नेत्रेषु प्रविष्टम् ।
तस्य जीवितसरूसदृशं ललितं व्यक्तित्वं विहाय अन्यं कञ्चित् ज्ञातुं न शक्तवान् । (१३) (३) ९.
लैलस्य उष्ट्रस्य कण्ठे लम्बितस्य घण्टायाः ध्वनिं श्रुत्वा एव मम हृदयं उन्मत्तं जातम् (यतो हि तत् लैलायाः आगमनस्य चिह्नम् आसीत्),
मजनू इव च आनन्दितः भूत्वा काननस्य प्रान्तरं प्रति धावितवान्। (१३) (४) ९.
ततः परं तस्य प्रेमकथा मम हृदये स्थिता अस्ति,
तस्य सत्यस्मरणात् परं मम शरीरस्य प्रत्येकं तन्तुषु रसः नास्ति । (१३) (५) ९.
मम हीरकवृष्टिनेत्रे सुकुमारपोपपुष्पसदृशानि तेजस्वीरत्नानि संरक्षन्ति,
यथा भवतः क्षणिकभ्रमणकाले अहं तव बहुमूल्यं शिरः यज्ञरूपेण तान् त्यक्तुं शक्नोमि।" (१३) (६) अद्य मम जीवनं मम नेत्रद्वयेन समाप्तं भवति तथापि तस्य एकस्यैव दर्शनस्य सम्भावना स्थगितम् अस्ति प्रलयं प्रति” इति । (१३) (७) भगवतः स्तुतिं विना अन्यत् किमपि मम अधरेषु न आगच्छति, अन्ततः गोयाया हृदयेन अस्य जीवनस्य पूर्णं लाभं लब्धम्। (१३) (८) ९.