अहं तस्य (गुरुस्य) वीथिं एतावत् प्रेम करोमि यत्...
अहं तत् कदापि तस्य विनिमयं करिष्यामि, स्वर्गोद्यानमपि तदर्थं यजिष्यामि।" (३५) (३) तस्य पवित्रपादगन्धेन अहं सम्पूर्णतया पुनः सजीवः भवेयम्, धन्य आगमनम्, अत एव अहं तत् गन्धं बहु आस्वादयामि। (३५) (४) ९.
अकालपुरखस्य विचारस्मरणस्य च चर्चा अपि कथं रसयुक्ता रसयुक्ता च?
एतत् भवति दूरतः सर्वफलेषु मधुरतमं (३५) (५) ।
यदि त्वं एतादृशस्य महत्त्वाकांक्षायाः साधनाम् आकांक्षसे ।
अथ, त्वमेव सर्वलोकाय दिव्यमृतं प्रदास्यसि । (३५) (६) ९.
गोयायाः काव्यं भारते तादृशं फलम् अस्ति
शर्कराक्षीरात् अपि दूरं मधुरतरं इति घोषितम्। (३५) (७) ९.
हे वसन्तऋतुसस्यस्य भ्रूभ्यो (अङ्कुराः) ! भवतः आगमनस्य प्रसादेन,
स्वर्गोद्यानवत् पुष्पैः संपूर्णं जगत् सर्वम् | (३६) (१) ९.