तथा, प्रत्येकं नीचवर्दीधारिणं ज्ञातव्यं बुद्धिमन्तं च परिणमयितवान्। (२६४) ९.
मौक्तिकमाणिक्यरत्नरूपेण प्रियाय उपस्थापयामि ।
यदा अहं तस्य स्मृतौ जीवनस्य प्रत्येकं क्षणं यापयामि। (२६५) ९.
एते सर्वे लौकिकाः हीरकाः मुक्ताः च नाशवन्तः;
वाहेगुरुस्मरणं तु मनुष्यस्य कृते अत्यन्तं मूल्यवान् अस्ति । (२६६) ९.
किं भवन्तः जानन्ति यत् सर्वशक्तिमान् भक्तानां का रीतिः परम्परा च?
मोचिताः जन्म-मरण-चक्र-कारागार-विहीनाः सदा । (२६७) ९.
अकालपुरखं न स्मरन् क्षणमपि न यापयन्ति,
नवगगनेषु सर्वेषु ते स्वध्वजं सुन्दरं (ध्यानस्य) विमोचयन्ति। (२६८) ९.
ते सर्वस्य सृष्टस्य जगतः कल्याणं कामयन्ति प्रार्थयन्ति च,