ग़ज़ल भाई नन्द लालः

पुटः - 63


ਬੇਵਫ਼ਾ ਨੇਸਤ ਕਸੇ ਗਰ ਤੂ ਵਫ਼ਾਦਾਰ ਸ਼ਵੀ ।
बेवफ़ा नेसत कसे गर तू वफ़ादार शवी ।

तथा, प्रत्येकं नीचवर्दीधारिणं ज्ञातव्यं बुद्धिमन्तं च परिणमयितवान्। (२६४) ९.

ਵਕਤ ਆਂਸੂ ਕਿ: ਬਰ ਵਕਤ ਖ਼ਬਰਦਾਰ ਸ਼ਵੀ ।੬੩।੧।
वकत आंसू कि: बर वकत क़बरदार शवी ।६३।१।

मौक्तिकमाणिक्यरत्नरूपेण प्रियाय उपस्थापयामि ।

ਜ਼ਾਂ ਅਗਰ ਹਸਤ ਨਸਾਰਿ ਕਦਮਿ ਜਾਨਾਂ ਕੁਨ ।
ज़ां अगर हसत नसारि कदमि जानां कुन ।

यदा अहं तस्य स्मृतौ जीवनस्य प्रत्येकं क्षणं यापयामि। (२६५) ९.

ਦਿਲ ਬ-ਦਿਲਦਾਰ ਬਦਿਹ ਜ਼ਾਂ ਕਿ: ਦਿਲਦਾਰ ਸ਼ਵੀ ।੬੩।੨।
दिल ब-दिलदार बदिह ज़ां कि: दिलदार शवी ।६३।२।

एते सर्वे लौकिकाः हीरकाः मुक्ताः च नाशवन्तः;

ਮੰਜ਼ਲਿ ਇਸ਼ਕ ਦਰਾਜ਼ ਅਸਤ ਬਾ-ਪਾ ਨ-ਤਤਵਾਂ ਰਫ਼ਤ ।
मंज़लि इशक दराज़ असत बा-पा न-ततवां रफ़त ।

वाहेगुरुस्मरणं तु मनुष्यस्य कृते अत्यन्तं मूल्यवान् अस्ति । (२६६) ९.

ਸਰ ਕਦਮ ਸਾਜ਼ ਕਿ: ਤਾ ਦਰ ਰਾਹਿ ਆਂ ਯਾਰ ਸ਼ਵੀ ।੬੩।੩।
सर कदम साज़ कि: ता दर राहि आं यार शवी ।६३।३।

किं भवन्तः जानन्ति यत् सर्वशक्तिमान् भक्तानां का रीतिः परम्परा च?

ਗੁਫ਼ਤਗੂਏ ਹਮਾ ਕਸ ਦਰ ਇਦਰਾਕਿ ਖ਼ੁਦ ਅਸਤ ।
गुफ़तगूए हमा कस दर इदराकि क़ुद असत ।

मोचिताः जन्म-मरण-चक्र-कारागार-विहीनाः सदा । (२६७) ९.

ਲਬ ਫ਼ਿਰੋਬੰਦ ਕਿ: ਤਾ ਮਹਰਮਿ ਇਸਰਾਰ ਸ਼ਵੀ ।੬੩।੪।
लब फ़िरोबंद कि: ता महरमि इसरार शवी ।६३।४।

अकालपुरखं न स्मरन् क्षणमपि न यापयन्ति,

ਮੇ ਫ਼ਰੋਸ਼ਦ ਦਿਲਿ ਦੀਵਾਨਾ-ਇ ਖ਼ੁਦ ਰਾ ਗੋਇਆ ।
मे फ़रोशद दिलि दीवाना-इ क़ुद रा गोइआ ।

नवगगनेषु सर्वेषु ते स्वध्वजं सुन्दरं (ध्यानस्य) विमोचयन्ति। (२६८) ९.

ਬਾ ਉਮੀਦਿ ਕਰਮਿ ਆਂ ਕਿ: ਖ਼ਰੀਦਾਰ ਸ਼ਵੀ ।੬੩।੫।
बा उमीदि करमि आं कि: क़रीदार शवी ।६३।५।

ते सर्वस्य सृष्टस्य जगतः कल्याणं कामयन्ति प्रार्थयन्ति च,