ग़ज़ल भाई नन्द लालः

पुटः - 40


ਮੁਦਾਮ ਬਾਦਾ-ਕਸ਼ੋ ਸੂਫੀ ਓ ਸਫ਼ਾ ਮੀ ਬਾਸ਼ ।
मुदाम बादा-कशो सूफी ओ सफ़ा मी बाश ।

प्रतिप्रभाते वाहेगुरुं यः प्रणामं करोति

ਤਮਾਮਿ ਜ਼ੁਹਦ ਸ਼ੌ ਵਰਿੰਦਿ ਬੀਨਵਾ ਮੀ ਬਾਸ਼ ।੪੦।੧।
तमामि ज़ुहद शौ वरिंदि बीनवा मी बाश ।४०।१।

वाहेगुरुः तं सन्तोषे श्रद्धे च दृढं (विश्वासी) करोति। (३२) ९.

ਬਸੂਇ ਗ਼ੈਰ ਮਿਅਫ਼ਗਨ ਨਜ਼ਰ ਕਿ ਬੇ-ਬਸਰੀ ।
बसूइ ग़ैर मिअफ़गन नज़र कि बे-बसरी ।

'शिरः' केवलं सर्वशक्तिमान् पुरतः प्रणामार्थं निर्मितम् आसीत्;

ਤਮਾਮਿ ਚਸ਼ਮ ਸ਼ੌ ਵ ਸੂਇ ਦੋਸਤ ਵਾ ਮੀ ਬਾਸ਼ ।੪੦।੨।
तमामि चशम शौ व सूइ दोसत वा मी बाश ।४०।२।

इदमेव च सर्वस्य शिरोवेदनानां (अस्मिन्) लोके चिकित्सा। (३३) ९.

ਬ-ਗਿਰਦਿ ਕਾਮਤਿ ਆਣ ਸ਼ਾਹਿ ਦਿਲਰੁਬਾ ਮੀ ਗਰਦ ।
ब-गिरदि कामति आण शाहि दिलरुबा मी गरद ।

अतः वयं सर्वदा परोपकारस्य पुरतः शिरः नत्वा स्थातव्यम्;

ਅਸੀਰਿ ਹਲਕਾਇ ਆਣ ਜ਼ੁਲਫ਼ਿ ਮੁਸ਼ਕ ਸਾ ਮੀ ਬਾਸ਼ ।੪੦।੩।
असीरि हलकाइ आण ज़ुलफ़ि मुशक सा मी बाश ।४०।३।

वस्तुतः अकालपुरखविज्ञः कश्चित् तस्य स्मरणे क्षणमपि परित्यक्तः न भविष्यति। (३४) ९.

ਨ ਗੋਇਮਤ ਕਿ ਸੂਇ ਦੈਰ ਯਾ ਹਰਮ ਮੀ ਰੌ ।
न गोइमत कि सूइ दैर या हरम मी रौ ।

स्मृतौ विस्मृतः कथं बुद्धिमान् सुज्ञः इति कथ्यते ।

ਬਹਰ ਤਰਫ਼ ਕਿ ਰਵੀ ਜਾਨਿਬਿ ਖ਼ੁਦਾ ਮੀ ਬਾਸ਼ ।੪੦।੪।
बहर तरफ़ कि रवी जानिबि क़ुदा मी बाश ।४०।४।

तस्य प्रमादः यः कश्चित् मूर्खः अशिष्टः च मन्तव्यः । (३५) ९.

ਬਸੂਇ ਗ਼ੈਰ ਚੂ ਬੇਗ਼ਾਨਗਾਣ ਚਿਹ ਮੀ ਗਰਦੀ ।
बसूइ ग़ैर चू बेग़ानगाण चिह मी गरदी ।

ज्ञानी बोधिसत्त्वं च वाच्यालंकारेषु न निमग्नः भवति,

ਹਮੀ ਜ਼ਿ ਹਾਲਿ ਦਿਲਿ ਖ਼ਸਤਾ ਆਸ਼ਨਾ ਮੀ ਬਾਸ਼ ।੪੦।੫।
हमी ज़ि हालि दिलि क़सता आशना मी बाश ।४०।५।

तस्य सम्पूर्णजीवनस्य सिद्धिः केवलं अकालपुरखस्य स्मृतिः एव। (३६) ९.

ਮੁਦਾਮ ਸ਼ਾਕਿਰੋ ਸ਼ਾਦਾਬ ਚੂੰ ਦਿਲਿ ਗੋਯਾ ।
मुदाम शाकिरो शादाब चूं दिलि गोया ।

एक एव प्रामाणिकः धर्मबुद्धिः स एव

ਤਮਾਮਿ ਮੁਤਲਿਬੋ ਫ਼ਾਰਿਗ਼ ਜ਼ਿ ਮੁਦਆ ਮੀ ਬਾਸ਼ ।੪੦।੬।
तमामि मुतलिबो फ़ारिग़ ज़ि मुदआ मी बाश ।४०।६।

सर्वशक्तिमानस्मरणे क्षणमात्रमपि यः न परित्यक्तः भवति। (३७) ९.