प्रतिप्रभाते वाहेगुरुं यः प्रणामं करोति
वाहेगुरुः तं सन्तोषे श्रद्धे च दृढं (विश्वासी) करोति। (३२) ९.
'शिरः' केवलं सर्वशक्तिमान् पुरतः प्रणामार्थं निर्मितम् आसीत्;
इदमेव च सर्वस्य शिरोवेदनानां (अस्मिन्) लोके चिकित्सा। (३३) ९.
अतः वयं सर्वदा परोपकारस्य पुरतः शिरः नत्वा स्थातव्यम्;
वस्तुतः अकालपुरखविज्ञः कश्चित् तस्य स्मरणे क्षणमपि परित्यक्तः न भविष्यति। (३४) ९.
स्मृतौ विस्मृतः कथं बुद्धिमान् सुज्ञः इति कथ्यते ।
तस्य प्रमादः यः कश्चित् मूर्खः अशिष्टः च मन्तव्यः । (३५) ९.
ज्ञानी बोधिसत्त्वं च वाच्यालंकारेषु न निमग्नः भवति,
तस्य सम्पूर्णजीवनस्य सिद्धिः केवलं अकालपुरखस्य स्मृतिः एव। (३६) ९.
एक एव प्रामाणिकः धर्मबुद्धिः स एव
सर्वशक्तिमानस्मरणे क्षणमात्रमपि यः न परित्यक्तः भवति। (३७) ९.