ग़ज़ल भाई नन्द लालः

पुटः - 56


ਅਜ਼ ਦੋਸਤ ਗ਼ੈਰਿ ਦੋਸਤ ਤਮੱਨਾ ਨਮੀ ਕੁਨੇਮ ।
अज़ दोसत ग़ैरि दोसत तमना नमी कुनेम ।

सः सहजतया स्वतःस्फूर्ततया च असाधारणः सूर्यः अभवत् । (२२६) ९.

ਮਾ ਦਰਦਿ ਸਰਿ ਖ਼ੁਏਸ਼ ਮਦਾਵਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੧।
मा दरदि सरि क़ुएश मदावा नमी कुनेम ।५६।१।

वाहेगुरुस्मृतिं विना जीवनस्य अन्तर्निहितः अर्थः पूर्णाज्ञानं भोलेपनं च अस्ति।

ਬੀਮਾਰ ਨਰਗਸੇਮ ਕਿ ਨਰਗਸ ਗ਼ੁਲਾਮਿ ਊ ਸਤ ।
बीमार नरगसेम कि नरगस ग़ुलामि ऊ सत ।

अकालपुरखस्मरणस्य बहुमूल्यं सम्पत्तिः केषाञ्चन सौभाग्यशालिनां निधिः भवति। (227) ९.

ਮਾ ਆਰਜ਼ੂਇ ਖ਼ਿਜ਼ਰੋ ਮਸੀਹਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੨।
मा आरज़ूइ क़िज़रो मसीहा नमी कुनेम ।५६।२।

सर्वशक्तिमान् एव दर्शनं प्राप्तुं शक्यते

ਹਰ ਜਾ ਕਿ ਦੀਦਾ ਏਮ ਜਮਾਲਿ ਤੂ ਦੀਦਾ ਏਮ ।
हर जा कि दीदा एम जमालि तू दीदा एम ।

आर्यसन्तसङ्गं यदा फलप्रदं भवति। (२२८) ९.

ਮਾ ਜੁਜ਼ ਜਮਾਲਿ ਦੂਸਤ ਤਮਾਸ਼ਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੩।
मा जुज़ जमालि दूसत तमाशा नमी कुनेम ।५६।३।

यदि कश्चित् सत्यस्य वचनं हृदये स्थातुं शक्नोति।

ਬਾ ਯਾਰ ਹਮਦਮੇਮ ਨ ਬੀਨੇਮ ਗ਼ੈਰ ਊ ।
बा यार हमदमेम न बीनेम ग़ैर ऊ ।

ततः सत्यं किन्तु सत्यं विना किमपि तस्य प्रत्येकस्य केशमूलेषु आत्मनः भवति। (२२९) ९.

ਮਾ ਚਸ਼ਮਿ ਖ਼ੁਦ ਬਰੂਇ ਕਸੇ ਵਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੪।
मा चशमि क़ुद बरूइ कसे वा नमी कुनेम ।५६।४।

वाहेगुरुस्य दिव्यं मार्गं प्रति यः कोऽपि निर्देशयितुं शक्नोति ।

ਪਰਵਾਨਾ-ਵਾਰ ਗ਼ਿਰਦਿ ਰੁਖ਼ਿ ਸ਼ਮਆ ਜਾਣ ਦਿਹੇਮ ।
परवाना-वार ग़िरदि रुक़ि शमआ जाण दिहेम ।

ईश्वरस्य महिमा, वैभवं च तस्य मुखात् विकीर्णं भवति। (२३०) ९.

ਚੂ ਅੰਦਲੀਬ ਬੇਹੁਦਾ ਗ਼ੋਗ਼ਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੫।
चू अंदलीब बेहुदा ग़ोग़ा नमी कुनेम ।५६।५।

एतत् सर्वं परोपकारं सौम्यता च तेषां आशीर्वादानां च कारणात्।

ਗੋਯਾ ਖ਼ਮੋਸ਼ ਬਾਸ਼ ਕਿ ਸੌਦਾਇ ਇਸ਼ਕਿ ਯਾਰ ।
गोया क़मोश बाश कि सौदाइ इशकि यार ।

साधूनां (ईश्वरस्य) सङ्गतिः एकः अमूल्यः सम्पत्तिः अस्ति। (२३१) ९.

ਤਾਣ ਈਣ ਸਰਸਤ ਅਜ਼ ਸਰਿ-ਖ਼ੁਦ ਵਾ ਨਮੀ ਕੁਨੇਮ ।੫੬।੬।
ताण ईण सरसत अज़ सरि-क़ुद वा नमी कुनेम ।५६।६।

एतेषां उदात्तराजकीयानां मनसः स्थितिं कोऽपि वस्तुतः न अवगच्छति वा न प्रशंसति;