सः सहजतया स्वतःस्फूर्ततया च असाधारणः सूर्यः अभवत् । (२२६) ९.
वाहेगुरुस्मृतिं विना जीवनस्य अन्तर्निहितः अर्थः पूर्णाज्ञानं भोलेपनं च अस्ति।
अकालपुरखस्मरणस्य बहुमूल्यं सम्पत्तिः केषाञ्चन सौभाग्यशालिनां निधिः भवति। (227) ९.
सर्वशक्तिमान् एव दर्शनं प्राप्तुं शक्यते
आर्यसन्तसङ्गं यदा फलप्रदं भवति। (२२८) ९.
यदि कश्चित् सत्यस्य वचनं हृदये स्थातुं शक्नोति।
ततः सत्यं किन्तु सत्यं विना किमपि तस्य प्रत्येकस्य केशमूलेषु आत्मनः भवति। (२२९) ९.
वाहेगुरुस्य दिव्यं मार्गं प्रति यः कोऽपि निर्देशयितुं शक्नोति ।
ईश्वरस्य महिमा, वैभवं च तस्य मुखात् विकीर्णं भवति। (२३०) ९.
एतत् सर्वं परोपकारं सौम्यता च तेषां आशीर्वादानां च कारणात्।
साधूनां (ईश्वरस्य) सङ्गतिः एकः अमूल्यः सम्पत्तिः अस्ति। (२३१) ९.
एतेषां उदात्तराजकीयानां मनसः स्थितिं कोऽपि वस्तुतः न अवगच्छति वा न प्रशंसति;