ग़ज़ल भाई नन्द लालः

पुटः - 24


ਤਾ ਲਾਲਿ ਜਾਣ ਫ਼ਜ਼ਾਇ ਤੂ ਗੋਯਾ ਨਮੀ ਸ਼ਵਦ ।
ता लालि जाण फ़ज़ाइ तू गोया नमी शवद ।

यतः, सः ध्यायति, तस्य जिह्वायां सर्वशक्तिमस्य नाम एव अस्ति। (३९) (२) ९.

ਦਰਮਾਨਿ ਦਰਦਿ ਮਾਸਤ ਕਿ ਪੈਦਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੧।
दरमानि दरदि मासत कि पैदा नमी शवद ।२४।१।

तव गण्डस्य सुगन्धितः कृष्णबिन्दुः तिलः सम्पूर्णं जगत् मोहितवान्।

ਲਬਿ ਤਿਸ਼ਨਾ ਰਾ ਬਾ-ਆਬਿ ਲਬਤ ਹਸਤ ਆਰਜ਼ੂ ।
लबि तिशना रा बा-आबि लबत हसत आरज़ू ।

तथा, ते केशकुण्डलाः श्रद्धाधर्मस्य च जालवत् न अन्यत्।(39) (3)

ਤਸਕੀਨਿ ਮਾ ਜ਼ਿ ਖ਼ਿਜ਼ਰੋ ਮਸੀਹਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੨।
तसकीनि मा ज़ि क़िज़रो मसीहा नमी शवद ।२४।२।

हे गुरु ! यथाशीघ्रं सूर्यसदृशं मुखं दर्शयतु मे ।

ਦਾਰੇਮ ਦਰਦਿ ਦਿਲ ਕਿ ਮਰ ਊ ਰਾ ਇਲਾਜ ਨੀਸਤ ।
दारेम दरदि दिल कि मर ऊ रा इलाज नीसत ।

यतः, मम अश्रुपूर्णनेत्रयोः एकमात्रं चिकित्सा अस्ति नान्यत्।" (३९) (४) मम हृदयं आत्मा च केवलं तस्य सुन्दरकदम्बस्य गमनस्य च कृते मोहितः अस्ति, तथा च, मम प्राणाः मम प्रियपादरजः बलिदानार्थम् ." (३९) (५) ९.

ਤਾ ਜਾਣ ਨਮੀ ਦਿਹੇਮ ਮਦਾਵਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੩।
ता जाण नमी दिहेम मदावा नमी शवद ।२४।३।

हा ! क्षणमपि गोयाम् पृष्टवान् स्यात् कथं त्वम् इति ।

ਗੁਫ਼ਤਮ ਕਿ ਜਾਣ-ਦਿਹੇਮ ਇਵਜ਼ਿ ਯੱਕ ਨਿਗਾਹਿ ਤੂ ।
गुफ़तम कि जाण-दिहेम इवज़ि यक निगाहि तू ।

यतः, मम दुःखदपीडितहृदयस्य एषः एव उपायः।" (३९) (६) मत्तः (तस्य नामेन) पुण्यः पतिव्रता च भवेत्, मत्तः भूत्वा जीवने उदासीनः ध्यानमूर्तिः च भवेत् ” इति । (40) (1) अन्यं प्रति पश्यितुं अपि नेत्राणि न क्षिपन्तु, एतत् अन्धतायाः कर्म भविष्यति; )। (४०) (३) ९.

ਗੁਫ਼ਤਾ ਮਿਆਨਿ ਮਾ ਓ ਤੂ ਸੌਦਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੪।
गुफ़ता मिआनि मा ओ तू सौदा नमी शवद ।२४।४।

अहं कस्मैचित् मन्दिरं वा मुस्लिन-तीर्थं वा गन्तुं न याचयामि।

ਅੰਦਰ ਹਵਾਇ ਜ਼ੁਲਫ਼ਿ ਗਿਰਾਹਗੀਰ ਮਹਿਵਸ਼ਾਣ ।
अंदर हवाइ ज़ुलफ़ि गिराहगीर महिवशाण ।

अहं केवलं सूचयामि यत् भवन्तः कुत्रापि गन्तुं निश्चयं कुर्वन्ति तथापि भवन्तः सर्वदा सर्वशक्तिमान् प्रति मुखं स्थापयन्तु।" (40) (4) अपरिचित इव मां निवर्त्य किमर्थं मम प्रतिद्वन्द्वीनां विषये अवधानं ददासि? पश्यतु मम प्रति अल्पकालं अपि च अस्य भग्नहृदयस्य स्थितिः परिचिता भवतु (40) (5) गोया कथयति- "मम हृदयवत् सन्तुष्टः सुखदः च भव, न च स्वकामान् पूर्णान् कृत्वा उदासीनः भव।"

ਮਨ ਵੀ-ਰਵਮ ਗਿਰਹ ਜ਼ਿ ਦਿਲਮ ਵਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੫।
मन वी-रवम गिरह ज़ि दिलम वा नमी शवद ।२४।५।

वस्तुतः सर्वप्रयोजनाभ्यां विमुच्यताम्।(एवं प्रकारेण वास्तविकं लक्ष्यं प्राप्तुं शक्यते) (40) (6)

ਬਾ ਹਾਸਿਲਿ ਮੁਰਾਦ ਕੁਜਾ ਆਸ਼ਨਾ ਸ਼ਵੇਮ ।
बा हासिलि मुराद कुजा आशना शवेम ।

गभीरप्रेमस्य सर्वेषां हृदयानि तप्तानि ज्वलितानि च,

ਤਾ ਚਸ਼ਮਿ ਮਾ ਬ-ਯਾਦਿ ਤੂ ਦਰਿਆ ਨਮੀ ਸ਼ਵਦ ।੨੪।੬।
ता चशमि मा ब-यादि तू दरिआ नमी शवद ।२४।६।

उभौ लोकौ विस्मितौ, तस्य दर्शनार्थं निराशापि चञ्चलौ अपि। (४१) (१) ९.

ਗੋਯਾ ਦਰ ਇੰਤਜ਼ਾਰਿ ਤੂ ਚਸ਼ਮਮ ਸਫ਼ੇਦ ਸ਼ੁਦ ।
गोया दर इंतज़ारि तू चशमम सफ़ेद शुद ।

तव वीथिरजसा दिव्यदृष्टिषु चक्षुषः कूपवत् ।

ਮਨ ਚੂੰ ਕੁਨਮ ਕਿ ਬੇ ਤੂ ਦਿਲਾਸਾ ਨਮੀ ਸ਼ਵਦ ।੨੪।੭।
मन चूं कुनम कि बे तू दिलासा नमी शवद ।२४।७।

अश्रुपूर्णचक्षुषः च अस्मात् परं चिकित्सां न विद्यते। (४१) (२) ९.