तथा, यः कश्चित् प्रमादं भूत्वा तं विस्मरति सः खलु दोषी भवति। (२५४) ९.
हे अकालपुरख ! एतादृशं साहसं बलं च मां कृपया आशीर्वादं ददातु,
यथा मम जीवनमिदं त्वां स्मरणं सार्थकरूपेण व्यतीतवान्। (२५५) ९.
अकालपुरखस्मरणे याप्यते तद् जीवनं जीवितुं योग्यम्,
तस्य स्मृतिं विना व्यतीतः तस्य यः कोऽपि भागः, केवलं अपव्ययः व्यर्थः च एव । (२५६) ९.
अकालपुरखस्मरणात् श्रेष्ठं प्रयोजनं नास्ति,
तथा, अस्माकं हृदयं मनः च तस्य स्मरणं विना कदापि प्रसन्नं न भवितुम् अर्हति। (२५७) ९.
वाहेगुरुविषये विषादः अस्मान् शाश्वतं आनन्दं ददाति;
कथं वयं भाग्यवन्तः यत् अस्मान् दिशां दर्शयति (अस्माकं जीवने)!(258)
अकालपुरखः सर्वेषां हृदि स्थितोऽपि ।