ग़ज़ल भाई नन्द लालः

पुटः - 61


ਬੇਵਫ਼ਾ ਨੀਸਤ ਕਸੇ ਗਰ ਤੂ ਵਫ਼ਾਦਾਰ ਸ਼ਵੀ ।
बेवफ़ा नीसत कसे गर तू वफ़ादार शवी ।

तथा, यः कश्चित् प्रमादं भूत्वा तं विस्मरति सः खलु दोषी भवति। (२५४) ९.

ਵਕਤ ਆਨਸਤ ਕਿ ਬਰ ਵਕਤ ਖ਼ਬਰਦਾਰ ਸ਼ਵੀ ।੬੧।੧।
वकत आनसत कि बर वकत क़बरदार शवी ।६१।१।

हे अकालपुरख ! एतादृशं साहसं बलं च मां कृपया आशीर्वादं ददातु,

ਜਾਣ ਅਗਰ ਹਸਤ ਸਿਰਿ ਕਦਮਿ ਜਾਨਾਣ ਕੁਨ ।
जाण अगर हसत सिरि कदमि जानाण कुन ।

यथा मम जीवनमिदं त्वां स्मरणं सार्थकरूपेण व्यतीतवान्। (२५५) ९.

ਦਿਲ ਬ-ਦਿਲਦਾਰ ਬਿਦਿਹ ਜ਼ਾਕਿ ਤੂ ਦਿਲਦਾਰ ਸ਼ਵੀ ।੬੧।੨।
दिल ब-दिलदार बिदिह ज़ाकि तू दिलदार शवी ।६१।२।

अकालपुरखस्मरणे याप्यते तद् जीवनं जीवितुं योग्यम्,

ਮੰਜ਼ਿਲਿ ਇਸ਼ਕ ਦਰਾਜ਼ ਅਸਤ ਬ-ਪਾ ਨਤਵਾਣ ਰਫ਼ਤ ।
मंज़िलि इशक दराज़ असत ब-पा नतवाण रफ़त ।

तस्य स्मृतिं विना व्यतीतः तस्य यः कोऽपि भागः, केवलं अपव्ययः व्यर्थः च एव । (२५६) ९.

ਸਰ ਕਦਮ ਸਾਜ਼ ਕਿ ਤਾ ਦਰ ਰਹਿ ਆਣ ਯਾਰ ਸ਼ਵੀ ।੬੧।੩।
सर कदम साज़ कि ता दर रहि आण यार शवी ।६१।३।

अकालपुरखस्मरणात् श्रेष्ठं प्रयोजनं नास्ति,

ਗੁਫ਼ਤਗੂਇ ਹਮਾ ਕਸ ਦਰ ਖ਼ੋਰਿ ਇਦਰਾਕਿ ਖ਼ੁਦ ਅਸਤ ।
गुफ़तगूइ हमा कस दर क़ोरि इदराकि क़ुद असत ।

तथा, अस्माकं हृदयं मनः च तस्य स्मरणं विना कदापि प्रसन्नं न भवितुम् अर्हति। (२५७) ९.

ਲਭ ਫ਼ਰੋਬੰਦ ਕਿ ਤਾ ਮਹਿਰਮਿ ਅਸਰਾਰ ਸ਼ਵੀ ।੬੧।੪।
लभ फ़रोबंद कि ता महिरमि असरार शवी ।६१।४।

वाहेगुरुविषये विषादः अस्मान् शाश्वतं आनन्दं ददाति;

ਮੀ ਫ਼ਰੋਸ਼ਦ ਦਿਲਿ ਦੀਵਾਨਾਇ ਖ਼ੁਦ ਰਾ ਗੋਯਾ ।
मी फ़रोशद दिलि दीवानाइ क़ुद रा गोया ।

कथं वयं भाग्यवन्तः यत् अस्मान् दिशां दर्शयति (अस्माकं जीवने)!(258)

ਬ-ਉਮੀਦਿ ਕਰਮਿ ਆਣ ਕਿ ਖ਼ਰੀਦਾਰ ਸ਼ਵੀ ।੬੧।੫।
ब-उमीदि करमि आण कि क़रीदार शवी ।६१।५।

अकालपुरखः सर्वेषां हृदि स्थितोऽपि ।