अन्यथा भवतः निःश्वासं गणयन् सर्वं जीवनं वायुवत् अन्तर्धानं भविष्यति, यदा वयं पश्यामः । (३७) (३) ९.
प्रवहति जीवनस्य धारा नित्यं कालज्वारस्य काफिला इव,
यदि सम्भवं तर्हि अस्मात् जीवनधारातः प्रत्येकं निःश्वासेन क्षणिकं घूंटं ग्रहीतुं प्रयतध्वम् (३७) (४) ।
गोया कथयति-"भवता जीवने शतशः व्यर्थकार्यं कृतं यत् अन्त्ये किमपि प्रयोजनं न भविष्यति, अतः पुनः परं उपयोगी भविष्यति इति तादृशेषु कार्येषु प्रवृत्तः (37) (5) हे सर्वरहस्यज्ञ! वयं , ये तव वीथिस्य उच्चतरं अन्तं दृष्टवन्तः, प्रणामं कृत्वा अत्यन्तं विनयेन क्षेत्रस्य रजः उपरि शिरः स्थापयित्वा अन्यस्मात् सर्वस्मात् विमुखीकृतवन्तः (38) (1) यतः अहं भवतः वीथिं प्रति मम भ्रमणं कृतवान् यथा सामान्यं, मया स्वर्गस्य उच्चतमं उद्यानं तिरस्कृत्य केवलं भवतः द्वारस्य अधः तलम् इति मन्यते।" (३८) (२) ९.
तव सुगन्धितकुण्डलानां तरङ्गाः, कुञ्चिताः च मम हृदयं आत्मानं च अपहृतवन्तः ।
तथा, मम दीर्घायुषः माध्यमेन सङ्गृहीतः सर्वोच्चः निधिः एषः आसीत्। (३८) (३) ९.
भवतः मुखदृष्टिः सः पवित्रः ग्रन्थः यः सर्वेषु परिस्थितिषु सर्वेषां रक्षणं करोति।
तव भ्रूस्थं चापं कुरुकं तव भक्तानां मनसि मस्जिदस्य (ध्यानस्य) कोठरी अस्ति। (३८) (४) ९.
गोया कथयति- "कथं त्वद्विरहं मम मनसः स्थितिं व्याख्यास्यामि? दीपवत् सदा दग्धं रागं द्रवितुं च भवति। (38) (5) हे गुरु! सर्वं जगत् भ्रान्तं च भवतः विना भ्रमितः अस्ति, मम हृदयं आत्मा च भवतः वियोगात् कबाब इव ग्रिल-उपरि ज्वलति, पचति च।" (३९) (१) ९.
यः कोऽपि ईश्वरस्य साधकः सदा जीवति (सः सदा स्मर्यते),