ग़ज़ल भाई नन्द लालः

पुटः - 23


ਐ ਗਰਦਸ਼ਿ ਚਸ਼ਮਿ ਤੂ ਕਿ ਅੱਯਾਮ ਨ ਦਾਰਦ ।
ऐ गरदशि चशमि तू कि अयाम न दारद ।

अन्यथा भवतः निःश्वासं गणयन् सर्वं जीवनं वायुवत् अन्तर्धानं भविष्यति, यदा वयं पश्यामः । (३७) (३) ९.

ਖ਼ੁਰਸ਼ੀਦਿ ਫ਼ਲਕ ਪੇਸ਼ਿ ਰੁਖ਼ਤ ਨਾਮ ਨਦਾਰਦ ।੨੩।੧।
क़ुरशीदि फ़लक पेशि रुक़त नाम नदारद ।२३।१।

प्रवहति जीवनस्य धारा नित्यं कालज्वारस्य काफिला इव,

ਸੱਯਾਦ ਕਜ਼ਾ ਅਜ਼ ਪਏ ਦਿਲ ਬੁਰਦਨਿ ਆਸ਼ਿਕ ।
सयाद कज़ा अज़ पए दिल बुरदनि आशिक ।

यदि सम्भवं तर्हि अस्मात् जीवनधारातः प्रत्येकं निःश्वासेन क्षणिकं घूंटं ग्रहीतुं प्रयतध्वम् (३७) (४) ।

ਚੂੰ ਚਲਕਾਇ ਜ਼ੁਲਫ਼ਿ ਤੂ ਦਿਗਰ ਦਾਮ ਨਦਾਰਦ ।੨੩।੨।
चूं चलकाइ ज़ुलफ़ि तू दिगर दाम नदारद ।२३।२।

गोया कथयति-"भवता जीवने शतशः व्यर्थकार्यं कृतं यत् अन्त्ये किमपि प्रयोजनं न भविष्यति, अतः पुनः परं उपयोगी भविष्यति इति तादृशेषु कार्येषु प्रवृत्तः (37) (5) हे सर्वरहस्यज्ञ! वयं , ये तव वीथिस्य उच्चतरं अन्तं दृष्टवन्तः, प्रणामं कृत्वा अत्यन्तं विनयेन क्षेत्रस्य रजः उपरि शिरः स्थापयित्वा अन्यस्मात् सर्वस्मात् विमुखीकृतवन्तः (38) (1) यतः अहं भवतः वीथिं प्रति मम भ्रमणं कृतवान् यथा सामान्यं, मया स्वर्गस्य उच्चतमं उद्यानं तिरस्कृत्य केवलं भवतः द्वारस्य अधः तलम् इति मन्यते।" (३८) (२) ९.

ਈਣ ਉਮਰਿ ਗਿਰਾਣ ਮਾਯਾਇ ਗ਼ਨੀਮਤ ਸ਼ੁਮਰ ਆਖ਼ਿਰ ।
ईण उमरि गिराण मायाइ ग़नीमत शुमर आक़िर ।

तव सुगन्धितकुण्डलानां तरङ्गाः, कुञ्चिताः च मम हृदयं आत्मानं च अपहृतवन्तः ।

ਮਾ ਸੁਬਹ ਨ ਦੀਦੇਮ ਕਿ ਊ ਸ਼ਾਮ ਨ-ਦਾਰਦ ।੨੩।੩।
मा सुबह न दीदेम कि ऊ शाम न-दारद ।२३।३।

तथा, मम दीर्घायुषः माध्यमेन सङ्गृहीतः सर्वोच्चः निधिः एषः आसीत्। (३८) (३) ९.

ਤਾ ਚੰਦ ਦਿਲਾਸਾ ਕੁਨਮ ਈਣ ਖ਼ਾਤਿਰਿ ਖ਼ੁਦ ਰਾ ।
ता चंद दिलासा कुनम ईण क़ातिरि क़ुद रा ।

भवतः मुखदृष्टिः सः पवित्रः ग्रन्थः यः सर्वेषु परिस्थितिषु सर्वेषां रक्षणं करोति।

ਬੇ-ਦੀਦਨਿ ਰੂਇ ਤੂ ਦਿਲ ਆਰਾਮ ਨ ਦਾਰਦ ।੨੩।੪।
बे-दीदनि रूइ तू दिल आराम न दारद ।२३।४।

तव भ्रूस्थं चापं कुरुकं तव भक्तानां मनसि मस्जिदस्य (ध्यानस्य) कोठरी अस्ति। (३८) (४) ९.

ਈਣ ਚਸ਼ਮਿ ਗੋਹਰ ਬਾਰ ਕਿ ਦਰਿਆ ਸ਼ੁਦਾ ਗੋਯਾ ।
ईण चशमि गोहर बार कि दरिआ शुदा गोया ।

गोया कथयति- "कथं त्वद्विरहं मम मनसः स्थितिं व्याख्यास्यामि? दीपवत् सदा दग्धं रागं द्रवितुं च भवति। (38) (5) हे गुरु! सर्वं जगत् भ्रान्तं च भवतः विना भ्रमितः अस्ति, मम हृदयं आत्मा च भवतः वियोगात् कबाब इव ग्रिल-उपरि ज्वलति, पचति च।" (३९) (१) ९.

ਬੇ-ਰੂਇ ਦਿਲਾਰਮ ਤੂ ਆਰਾਮ ਨ-ਦਾਰਦ ।੨੩।੫।
बे-रूइ दिलारम तू आराम न-दारद ।२३।५।

यः कोऽपि ईश्वरस्य साधकः सदा जीवति (सः सदा स्मर्यते),