गोया कथयति-"अहं तव केशकुण्डलानां कुञ्चितेषु गुरवे! यतः, त्वां द्रष्टुम् तीव्राभिलाषं कुर्वन्तं मम मनः शान्तिं स्थिरतां च प्राप्तुं समर्थं भवति।" (१९) (७) तीक्ष्णप्रेमग्रस्तस्य रोगी कृते वैद्यः किं औषधरूपेण विहितं कर्तुं शक्नोति यदा वयं, स्वयमेव पङ्गुपादाः अपाङ्गाः सन्ति? २०) (१) सर्वा तस्य (गुरुस्य) कान्तिः प्रसादः च छद्मविहीनः दृश्यते, यदा वयं अहङ्कारवेषे स्मः तदा चन्द्रसदृशः शान्तमुखः अपि अस्माकं कृते किं कर्तुं शक्नोति (२०) (२) यः करोति न तस्य मनसि क्षणिकदिशा स्थिरता वा, शान्तस्थानं वा भवनस्य शान्तकोणः वा तस्य कृते किं कर्तुं शक्नोति?" (२०) (३) ९.
प्रेमगुरुं विना कथं प्रियस्य प्राङ्गणं गमिष्यसि।
यदि भवतः इच्छायाः भावस्य च अभावः भवति तर्हि मार्गदर्शकः किं साहाय्यं कर्तुं शक्नोति?” (२०) (४) ९.
हे गोया ! "यावत् त्वं गुरुपादस्य पवित्रं रजः चक्षुषः कृते कोलिरीरूपेण प्रयोक्तुं समर्थः असि, तावत् त्वं प्रजापतिस्य प्रसादं तेजः च द्रष्टुं शक्नोषि। भवतः कृते कोलिरियमस्य अन्यः किं उपयोगः?" (२०) (५) ९.
यदा पूर्ववायुः तस्य केशकुञ्चनानि कङ्कयति।
मम उन्मत्तचित्तस्य कृते विचित्रं श्रृङ्खलालिङ्कं करोति इव अस्ति। (२१) (१) ९.
न वयं मनुष्यशरीरस्य महत्त्वं सृष्टेः प्रदोषात् कालादौ न अवगच्छामः,
तत्, भगवता इदं शरीरं स्वनिवासाय सृष्टम्। (२१) (२) ९.
कान्तस्य हृदयं प्रियस्य हृदयं भवति अल्पकालेन;
प्रियेन सह सुसम्बन्धः यः कश्चित् पादात् शिरः (सर्वशरीरम्) हृदयात्मा च भवति । (२१) (३) ९.
किमर्थं त्वं रोटिकायाः खण्डस्य कृते (प्रत्येकस्य) नीचस्य पश्चात् धावसि?
एकस्य धान्यस्य लोभः बन्दी करोति इति भवन्तः सम्यक् जानन्ति । (२१) (४) ९.