तथा च, तस्य ध्यानं आदरप्रणामेन च सर्वदा योग्यं दृश्यते। (२४४) ९.
सः स्वामिनः आकारः रूपं च तस्य आज्ञा एव प्रबलः;
शिरः पादाभ्यां ध्यानं च तस्मात् (कारणात्) उद्भवति। (२४५) ९.
स्वामी केवलं स्वामिषु एव ललितः युक्तः दृश्यते,
अतः सर्वदा ध्याने एव तिष्ठेत् । (२४६) ९.
स्वामिनः चरित्रं स्वामिवं भवितुमर्हति, २.
तथा, मनुष्यस्य वसन्तऋतुः परितः भवति यदा सः ध्यानं करोति। (२४७) ९.
गुरुपोतचरितं तस्य स्तुतिः स्वामिनः शाश्वतः,
तथा, मनुष्यस्य ध्यानं स्थायित्वम्। (२४८) ९.
एतदर्थं त्वं तस्मात् शिरः विमुखीकृतवान्, त्वं विचलितः असि;