ग़ज़ल भाई नन्द लालः

पुटः - 59


ਹਰ ਗਾਹ ਨਜ਼ਰ ਬਜਾਨਿਬਿ ਦਿਲਦਾਰ ਮੀ ਕੁਨੇਮ ।
हर गाह नज़र बजानिबि दिलदार मी कुनेम ।

तथा च, तस्य ध्यानं आदरप्रणामेन च सर्वदा योग्यं दृश्यते। (२४४) ९.

ਦਰਿਆਇ ਹਰ ਦੋ ਚਸ਼ਮ ਗੁਹਰ-ਬਾਰ ਮੀ ਕੁਨੇਮ ।੫੯।੧।
दरिआइ हर दो चशम गुहर-बार मी कुनेम ।५९।१।

सः स्वामिनः आकारः रूपं च तस्य आज्ञा एव प्रबलः;

ਹਰ ਜਾ ਕਿ ਦੀਦਾਏਮ ਰੁਖ਼ਿ ਯਾਰ ਦੀਦਾਏਮ ।
हर जा कि दीदाएम रुक़ि यार दीदाएम ।

शिरः पादाभ्यां ध्यानं च तस्मात् (कारणात्) उद्भवति। (२४५) ९.

ਮਾ ਕੈ ਨਜ਼ਰ ਬਜਾਨਿਬਿ ਅਗ਼ਯਾਰ ਮੀ ਕੁਨੇਮ ।੫੯।੨।
मा कै नज़र बजानिबि अग़यार मी कुनेम ।५९।२।

स्वामी केवलं स्वामिषु एव ललितः युक्तः दृश्यते,

ਜ਼ਾਹਿਦ ਮਰਾ ਜ਼ਿ ਦੀਦਾਨਿ ਖ਼ੂਬਾਣ ਮਨਆ ਮਕੁਨ ।
ज़ाहिद मरा ज़ि दीदानि क़ूबाण मनआ मकुन ।

अतः सर्वदा ध्याने एव तिष्ठेत् । (२४६) ९.

ਮਾ ਖ਼ੁਦ ਨਜ਼ਰ ਬਸੂਇ ਰੁਖ਼ਿ ਯਾਰ ਮੀ ਕੁਨੇਮ ।੫੯।੩।
मा क़ुद नज़र बसूइ रुक़ि यार मी कुनेम ।५९।३।

स्वामिनः चरित्रं स्वामिवं भवितुमर्हति, २.

ਮਾ ਜੁਜ਼ ਹਦੀਸਿ ਰੂਇ ਤੂ ਕੂਤੇ ਨਾ ਖ਼ੁਰਦਾਏਮ ।
मा जुज़ हदीसि रूइ तू कूते ना क़ुरदाएम ।

तथा, मनुष्यस्य वसन्तऋतुः परितः भवति यदा सः ध्यानं करोति। (२४७) ९.

ਦਰ ਰਾਹਿ ਇਸ਼ਕ ਈਣ ਹਮਾ ਤਕਰਾਰ ਮੀ ਕੁਨੇਮ ।੫੯।੪।
दर राहि इशक ईण हमा तकरार मी कुनेम ।५९।४।

गुरुपोतचरितं तस्य स्तुतिः स्वामिनः शाश्वतः,

ਗੋਯਾ ਜ਼ਿ ਚਸ਼ਮਿ ਯਾਰ ਕਿ ਮਖ਼ਮੂਰ ਗਸ਼ਤਾਏਮ ।
गोया ज़ि चशमि यार कि मक़मूर गशताएम ।

तथा, मनुष्यस्य ध्यानं स्थायित्वम्। (२४८) ९.

ਕੈ ਖ਼ਾਹਸ਼ਿ ਸ਼ਰਾਬਿ ਪੁਰ ਅਸਰਾਰ ਮੀ ਕੁਨੇਮ ।੫੯।੫।
कै क़ाहशि शराबि पुर असरार मी कुनेम ।५९।५।

एतदर्थं त्वं तस्मात् शिरः विमुखीकृतवान्, त्वं विचलितः असि;