तव वर्धमानकेशप्रेमस्य आनन्दस्य बद्धः न केवलं पुनरुत्थानं अन्विष्यते। (७) (३) ९.
तव महिम्ना कान्तिं न विद्यते तत् चक्षुः कम् ।
कः स देहः (वक्षःस्थलः) यस्मिन् ईश्वरनिधिः नास्ति ? (७) (४) ९.
गोया कथयति- "मा संकोचं कुरुत अपवादं वा कुरुत किन्तु तस्य कृते आत्मनः त्यागं कुरु यतः प्रेमिणां (सत्यभक्तानाम्) शब्दावलीयां 'क्षमा' इत्यादिशब्दः नास्ति। (७) (५) ९.
मम दृष्टेः पुरतः एकः अकरुणा क्रूरः प्रियः अतीतः;
यथा यथा प्रियः गच्छति स्म तथा तथा मम नेत्रेण मम जीवनं (हृदयं आत्मा च) गतः इव आसीत्। (८) (१) ९.
मम निरन्तरनिःश्वासस्य धूमः आकाशेन उच्चैः गभीरैः च उत्थितः ।
यत् ते तस्य एव वर्णं टील-नीलवर्णे परिवर्त्य तस्य हृदयं ज्वलितवन्तः। (८) (२) ९.
भ्रूभिः एकेन सूचकेन सः केवलं (रूपकरूपेण) अस्मान् मारितवान् (शहीदः),
परन्तु धनुर्तः बाणस्य विनिहृते सति इदानीं चिकित्सा नास्ति। (८) (३) ९.