ग़ज़ल भाई नन्द लालः

पुटः - 18


ਮੀ-ਬੁਰਦ ਦੀਨੋ ਦਿਲਮ ਈਣ ਚਸ਼ਮਿ ਸ਼ੋਖ਼ ।
मी-बुरद दीनो दिलम ईण चशमि शोक़ ।

विश्वासं कुरु ! तस्य भिक्षुकः अपि सम्राट् सम्राट् इति ।

ਮੀ-ਕਸ਼ਦ ਅਜ਼ ਚਾਹਿ ਗ਼ਮ ਈਣ ਚਸ਼ਮਿ ਸ਼ੋਖ਼ ।੧੮।੧।
मी-कशद अज़ चाहि ग़म ईण चशमि शोक़ ।१८।१।

यतः, सः एकेन दृष्टिपातेन एव जगतः धनं कस्मैचित् दातुं शक्नोति स्म । (२७) (४) ९.

ਕਾਕਲਿ ਉ ਫ਼ਿਤਨਾ ਜ਼ਨਿ ਆਲਮ ਅਸਤ ।
काकलि उ फ़ितना ज़नि आलम असत ।

हे गोया ! अकालपुरखस्य भक्तानां सङ्गतिं सदा अन्वेष्यताम्,

ਰੌਣਕ ਅਫ਼ਜ਼ਾਇ ਜਹਾਣ ਈਣ ਚਸ਼ਮਿ ਸ਼ੋਖ ।੧੮।੨।
रौणक अफ़ज़ाइ जहाण ईण चशमि शोख ।१८।२।

यतः तस्य साधकाः सर्वदा तस्य सङ्गताः भवन्ति। (२७) (५) ९.

ਖ਼ਾਕਿ ਪਾਇ ਦੋਸਤੀਏ ਦਿਲ ਬੁਵਦ ।
क़ाकि पाइ दोसतीए दिल बुवद ।

लौकिककर्मणि मम हस्तपादौ यद्यपि ।

ਹਾਦੀਏ ਰਾਹਿ ਖ਼ੁਦਾ ਈਣ ਚਸ਼ਮਿ ਸ਼ੋਖ਼ ।੧੮।੩।
हादीए राहि क़ुदा ईण चशमि शोक़ ।१८।३।

किन्तु किं करोमि, (असहायत्वात्) मनः मम प्रियतमं सततं चिन्तयति। (२८) (१) ९.

ਕੈ ਕੁਨਦ ਊ ਸੂਇ ਗੁਲਿ ਨਰਗਸ ਨਿਗਾਹ ।
कै कुनद ऊ सूइ गुलि नरगस निगाह ।

यद्यपि 'एकः न पश्यति' इति स्वरः अस्माकं कर्णयोः सर्वदा प्रतिध्वनितुं शक्नोति तथापि

ਹਰ ਕਿ ਦੀਦਾ ਲੱਜ਼ਤਿ ਆਣ ਚਸ਼ਮ ਸ਼ੋਖ਼ ।੧੮।੪।
हर कि दीदा लज़ति आण चशम शोक़ ।१८।४।

परन्तु तदपि मूसा भगवतः दर्शनं प्राप्तुं गच्छति स्म। (२८) (२) ९.

ਹਰ ਕਿ ਰਾ ਗੋਯਾ ਗ਼ੁਬਾਰਿ ਦਿਲ ਨਿਸ਼ਸਤ ।
हर कि रा गोया ग़ुबारि दिल निशसत ।

न एतत् चक्षुः यत् किमपि अश्रुपातं करिष्यति,

ਆਣ ਕਿ ਦੀਦਾ ਯਕ ਨਿਗਾਹ ਆਣ ਚਸ਼ਮਿ ਸ਼ੋਖ ।੧੮।੫।
आण कि दीदा यक निगाह आण चशमि शोख ।१८।५।

वस्तुतः प्रेमभक्तिचषकं सर्वदा पूर्णं भवति । (२८) (३) ९.