विश्वासं कुरु ! तस्य भिक्षुकः अपि सम्राट् सम्राट् इति ।
यतः, सः एकेन दृष्टिपातेन एव जगतः धनं कस्मैचित् दातुं शक्नोति स्म । (२७) (४) ९.
हे गोया ! अकालपुरखस्य भक्तानां सङ्गतिं सदा अन्वेष्यताम्,
यतः तस्य साधकाः सर्वदा तस्य सङ्गताः भवन्ति। (२७) (५) ९.
लौकिककर्मणि मम हस्तपादौ यद्यपि ।
किन्तु किं करोमि, (असहायत्वात्) मनः मम प्रियतमं सततं चिन्तयति। (२८) (१) ९.
यद्यपि 'एकः न पश्यति' इति स्वरः अस्माकं कर्णयोः सर्वदा प्रतिध्वनितुं शक्नोति तथापि
परन्तु तदपि मूसा भगवतः दर्शनं प्राप्तुं गच्छति स्म। (२८) (२) ९.
न एतत् चक्षुः यत् किमपि अश्रुपातं करिष्यति,
वस्तुतः प्रेमभक्तिचषकं सर्वदा पूर्णं भवति । (२८) (३) ९.