ग़ज़ल भाई नन्द लालः

पुटः - 13


ਦੀਦੀ ਆਖਿਰ ਤਾਲਿਬਿ ਮੌਲਾ ਰਹਿ ਮੌਲਾ ਗ੍ਰਿਫ਼ਤ ।
दीदी आखिर तालिबि मौला रहि मौला ग्रिफ़त ।

हे गोया ! न कस्मैचित् विक्षिप्तचित्ताय लैलायाः परिस्थितिः कथयतु,

ਹਾਸਲਿ ਉਮਰਿ ਗਿਰਾਮੀ ਰਾ ਅਜ਼ੀਣ ਦੁਨਿਆ ਗ੍ਰਿਫ਼ਤ ।੧੩।੧।
हासलि उमरि गिरामी रा अज़ीण दुनिआ ग्रिफ़त ।१३।१।

यतः, मजनू इत्यस्य कथां श्रुत्वा एव अहं उन्मत्तः भवति। मम सदृशस्य उन्मत्तस्य (गुरुप्रेमस्य) कृते एव उपयुक्तम् अस्ति। (२१) (५) ९.

ਹੀਚ ਕਸ ਬੀਤੂੰ ਨ ਬਾਸ਼ਦ ਅਜ਼ ਸਵਾਦਿ ਜ਼ੁਲਫ਼ਿ ਤੂ ।
हीच कस बीतूं न बाशद अज़ सवादि ज़ुलफ़ि तू ।

गुरुं सम्बोधयन्- अष्टादशसहस्राणि प्रणामं कुर्वन्ति त्वां प्रति मुखाः

ਈਣ ਦਿਲਿ ਦੀਵਾਨਾ-ਅਮ ਆਖਿਰ ਹਮੀ ਸੌਦਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੨।
ईण दिलि दीवाना-अम आखिर हमी सौदा ग्रिफ़त ।१३।२।

ते च सर्वदा प्रदक्षिणं कुर्वन्ति तव काबा वीथिं पवित्रस्थानम्। (२२) (१) ९.

ਗ਼ੈਰਿ ਆਣ ਸਰਵਿ ਰਵਾਣ ਹਰਗਿਜ਼ ਨਿਆਇਦ ਦਰ ਨਜ਼ਰ ।
ग़ैरि आण सरवि रवाण हरगिज़ निआइद दर नज़र ।

यत्र यत्र पश्यन्ति तत्र तव (गुरुस्य) लालित्यं कान्तिं च पश्यन्ति,

ਤਾਣ ਕੱਦਿ ਰਾਅਨਾਇ ਊ ਦਰ ਦੀਦਾਇ-ਮਾ ਜਾ-ਗ੍ਰਿਫ਼ਤ ।੧੩।੩।
ताण कदि राअनाइ ऊ दर दीदाइ-मा जा-ग्रिफ़त ।१३।३।

हे तेषां हृदयस्य अन्तःकरणस्य विज्ञा! ते भवतः मुखस्य एकं दर्शनं पश्यन्ति। (२२) (२) ९.

ਅਜ਼ ਨਿਦਾਏ ਨਾਕਾਇ ਲੈਲਾ ਦਿਲ ਸ਼ੋਰੀਦਾ ਆਮ ।
अज़ निदाए नाकाइ लैला दिल शोरीदा आम ।

ते प्रजाः तव सुन्दरव्यक्तित्वस्य भव्यकदम्बस्य च कृते प्राणान् त्यागं कृतवन्तः ।

ਹਮਚੂ ਮਜਨੂੰ ਮਸਤ ਗਸ਼ਤੋ ਰਹਿ ਸੂਇ ਸਹਰਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੪।
हमचू मजनूं मसत गशतो रहि सूइ सहरा ग्रिफ़त ।१३।४।

तथा च, भवतः दुर्गन्धेन ते (नैतिकतया शारीरिकतया च) मृतचित्तेषु साहसं पुनः सजीवं कर्तुं शक्नुवन्ति। (२२) (३) ९.

ਖੁਸ਼ ਨਮੀ ਆਇਦ ਮਰਾ ਗਾਹੇ ਬਗ਼ੈਰ ਅਜ਼ ਯਾਦਿ ਹੱਕ ।
खुश नमी आइद मरा गाहे बग़ैर अज़ यादि हक ।

हे गुरु ! तव मुखं दर्पणं येन ते भगवतः दृष्टिः प्राप्तुं शक्नुवन्ति,

ਤਾ ਹਦੀਸਿ ਇਸ਼ਕਿ ਊ ਅੰਦਰ ਦਿਲਮ ਮਾਵਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੫।
ता हदीसि इशकि ऊ अंदर दिलम मावा ग्रिफ़त ।१३।५।

तथा, ते भवतः मुखस्य दर्पणद्वारा तस्य दृष्टिः अवश्यं प्राप्नुवन्ति। स्वर्गोद्यानमपि एतेन ईर्ष्या करोति। (२२) (४) ९.

ਤਾ ਬਿਆਇ ਯੱਕ ਨਫ਼ਸ ਬਹਿਰਿ ਨਿਸਾਰਿ ਖਿਦਮਤਤ ।
ता बिआइ यक नफ़स बहिरि निसारि खिदमतत ।

भ्रष्ट-मनः-जनाः येषां सम्यक् दृष्टिः नास्ति,

ਚਸ਼ਮਿ ਗੌਹਰ-ਬਾਰਿ ਮਾ ਖੁਸ਼ ਲੂਲੂਏ ਲਾਲਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੬।
चशमि गौहर-बारि मा खुश लूलूए लाला ग्रिफ़त ।१३।६।

सूर्यं भवतः भव्यमुखस्य पुरतः स्थापयितुं स्वतन्त्रतां गृहाण। (२२) (५) ९.

ਮੀ ਬਰ-ਆਇਦ ਜਾਨਿ ਮਨ ਇਮਰੂਜ਼ ਅਜ਼ ਰਾਹਿ ਦੋ ਚਸ਼ਮ ।
मी बर-आइद जानि मन इमरूज़ अज़ राहि दो चशम ।

तव स्नेहस्य उल्लासेषु ते लोकसहस्राणि यजन्ति।

ਨੌਬਤਿ ਦੀਦਾਰਿ ਊ ਤਾ ਵਾਅਦਾਦਿ ਫ਼ਰਦਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੭।
नौबति दीदारि ऊ ता वाअदादि फ़रदा ग्रिफ़त ।१३।७।

वस्तुतः ते भवतः केशानां एकस्य कुण्डलस्य कृते एव शतशः प्राणान् त्याजयन्ति । (२२) (६) ९.

ਗ਼ੈਰਿ ਹਮਦਿ ਹੱਕ ਨਿਆਇਦ ਬਰ ਜ਼ਬਾਨਮ ਹੀਚ ਗਾਹ ।
ग़ैरि हमदि हक निआइद बर ज़बानम हीच गाह ।

यदा जनाः भवतः मुखस्य कुख्यातिं कीर्तिं च वदन्ति ।

ਹਾਸਲਿ ਈਣ ਉਮਰ ਰਾ ਆਖ਼ਰ ਦਿਲਿ ਗੋਯਾ ਗ੍ਰਿਫ਼ਤ ।੧੩।੮।
हासलि ईण उमर रा आक़र दिलि गोया ग्रिफ़त ।१३।८।

ततः तव तेजस्वीवेषे सर्वं जगत् प्रकाशितं भवति, गन्धः च परितः प्लवति। (२२) (७) ९.