हे गोया ! न कस्मैचित् विक्षिप्तचित्ताय लैलायाः परिस्थितिः कथयतु,
यतः, मजनू इत्यस्य कथां श्रुत्वा एव अहं उन्मत्तः भवति। मम सदृशस्य उन्मत्तस्य (गुरुप्रेमस्य) कृते एव उपयुक्तम् अस्ति। (२१) (५) ९.
गुरुं सम्बोधयन्- अष्टादशसहस्राणि प्रणामं कुर्वन्ति त्वां प्रति मुखाः
ते च सर्वदा प्रदक्षिणं कुर्वन्ति तव काबा वीथिं पवित्रस्थानम्। (२२) (१) ९.
यत्र यत्र पश्यन्ति तत्र तव (गुरुस्य) लालित्यं कान्तिं च पश्यन्ति,
हे तेषां हृदयस्य अन्तःकरणस्य विज्ञा! ते भवतः मुखस्य एकं दर्शनं पश्यन्ति। (२२) (२) ९.
ते प्रजाः तव सुन्दरव्यक्तित्वस्य भव्यकदम्बस्य च कृते प्राणान् त्यागं कृतवन्तः ।
तथा च, भवतः दुर्गन्धेन ते (नैतिकतया शारीरिकतया च) मृतचित्तेषु साहसं पुनः सजीवं कर्तुं शक्नुवन्ति। (२२) (३) ९.
हे गुरु ! तव मुखं दर्पणं येन ते भगवतः दृष्टिः प्राप्तुं शक्नुवन्ति,
तथा, ते भवतः मुखस्य दर्पणद्वारा तस्य दृष्टिः अवश्यं प्राप्नुवन्ति। स्वर्गोद्यानमपि एतेन ईर्ष्या करोति। (२२) (४) ९.
भ्रष्ट-मनः-जनाः येषां सम्यक् दृष्टिः नास्ति,
सूर्यं भवतः भव्यमुखस्य पुरतः स्थापयितुं स्वतन्त्रतां गृहाण। (२२) (५) ९.
तव स्नेहस्य उल्लासेषु ते लोकसहस्राणि यजन्ति।
वस्तुतः ते भवतः केशानां एकस्य कुण्डलस्य कृते एव शतशः प्राणान् त्याजयन्ति । (२२) (६) ९.
यदा जनाः भवतः मुखस्य कुख्यातिं कीर्तिं च वदन्ति ।
ततः तव तेजस्वीवेषे सर्वं जगत् प्रकाशितं भवति, गन्धः च परितः प्लवति। (२२) (७) ९.