गुणं वा ध्यानविधिं वा तेन गृहीतमिति मत्वा । (२३९) ९.
इयं पृथिवी आकाशं च ईश्वरस्य (सृष्टिभिः ) संतृप्तं भवति, .
परन्तु अयं संसारः सः कुत्र अस्ति इति ज्ञातुं सर्वदिक्षु भ्रमति, भ्रमति च। (२४०) ९.
अकालपुरखस्य दर्शनं यदि नियतं नेत्रे लक्ष्यं कर्तुं शक्नोषि ।
अथ यत्किमपि पश्यसि तत् सर्वशक्तिमान् वाहेगुरुस्य दर्शनं भविष्यति। (२४१) ९.
यः कश्चित् तं आर्यात्मानं दृष्टवान्, सः सर्वशक्तिमान् आलोकं प्राप्तवान् इति मन्यते;
तथा, सः व्यक्तिः ध्यानमार्गं प्रतीयमानं, अवगतवान् च। (२४२) ९.
ईश्वरभक्तिविषये ध्यानं स्वेन सह असामान्यं स्वभाववर्णं आनयति,
तदा अकालपुरखस्य वैभवः, कान्तिः च एतादृशस्य समर्पितायाः भक्तिस्य एकैकपक्षात् स्रवति। (२४३) ९.
स एव अस्य सर्वस्य मायास्य (भौतिकवादस्य) स्वामी, एतत् तस्य स्वरूपम्;