ग़ज़ल भाई नन्द लालः

पुटः - 58


ਮਾ ਬੰਦਾਇ ਇਸ਼ਕੇਮ ਖ਼ੁਦਾ ਰਾ ਨਾ-ਸ਼ਨਾਸੇਮ ।
मा बंदाइ इशकेम क़ुदा रा ना-शनासेम ।

गुणं वा ध्यानविधिं वा तेन गृहीतमिति मत्वा । (२३९) ९.

ਦੁਸ਼ਨਾਮ ਨ ਦਾਨੇਮ ਦੁਆ ਰਾ ਨਾ-ਸ਼ਨਾਸੇਮ ।੫੮।੧।
दुशनाम न दानेम दुआ रा ना-शनासेम ।५८।१।

इयं पृथिवी आकाशं च ईश्वरस्य (सृष्टिभिः ) संतृप्तं भवति, .

ਆਸ਼ੁਫ਼ਤਾਇ ਆਨੇਮ ਕਿ ਆਸ਼ੁਫ਼ਤਾਇ ਮਾ ਹਸਤ ।
आशुफ़ताइ आनेम कि आशुफ़ताइ मा हसत ।

परन्तु अयं संसारः सः कुत्र अस्ति इति ज्ञातुं सर्वदिक्षु भ्रमति, भ्रमति च। (२४०) ९.

ਮਾ ਸ਼ਾਹ ਨ ਦਾਨੇਮ ਓ ਗਦਾ ਰਾ ਨਾ-ਸ਼ਨਾਸੇਮ ।੫੮।੨।
मा शाह न दानेम ओ गदा रा ना-शनासेम ।५८।२।

अकालपुरखस्य दर्शनं यदि नियतं नेत्रे लक्ष्यं कर्तुं शक्नोषि ।

ਚੂੰ ਗੈਰਿ ਤੂ ਕਸ ਨੀਸਤ ਬਤਹਿਕੀਕ ਦਰੀਣਜ਼ਾ ।
चूं गैरि तू कस नीसत बतहिकीक दरीणज़ा ।

अथ यत्किमपि पश्यसि तत् सर्वशक्तिमान् वाहेगुरुस्य दर्शनं भविष्यति। (२४१) ९.

ਈਣ ਤੱਫ਼ਰਕਾਇ ਮਾ ਓ ਸ਼ੁਮਾ ਰਾ ਨਾ-ਸ਼ਨਾਸੇਮ ।੫੮।੩।
ईण तफ़रकाइ मा ओ शुमा रा ना-शनासेम ।५८।३।

यः कश्चित् तं आर्यात्मानं दृष्टवान्, सः सर्वशक्तिमान् आलोकं प्राप्तवान् इति मन्यते;

ਸਰ ਪਾ ਸ਼ੁਦ ਪਾ ਸਰ ਸ਼ੁਦਾ ਦਰ ਰਾਹਿ ਮੁਹੱਬਤ ।
सर पा शुद पा सर शुदा दर राहि मुहबत ।

तथा, सः व्यक्तिः ध्यानमार्गं प्रतीयमानं, अवगतवान् च। (२४२) ९.

ਗੋਇਮ ਵ ਲੇਕਨ ਸਰੋ ਪਾ ਰਾ ਨ-ਸ਼ਨਾਸੇਮ ।੫੮।੪।
गोइम व लेकन सरो पा रा न-शनासेम ।५८।४।

ईश्वरभक्तिविषये ध्यानं स्वेन सह असामान्यं स्वभाववर्णं आनयति,

ਮਾ ਨੀਜ਼ ਚੂ ਗੋਯਾ ਜ਼ਿ ਅਜ਼ਲ ਮਸਤ ਈਸਤਮ ।
मा नीज़ चू गोया ज़ि अज़ल मसत ईसतम ।

तदा अकालपुरखस्य वैभवः, कान्तिः च एतादृशस्य समर्पितायाः भक्तिस्य एकैकपक्षात् स्रवति। (२४३) ९.

ਈਣ ਕਾਇਦਾਇ ਜ਼ੁਹਦੋ ਰਿਆ ਰਾ ਨਾ-ਸ਼ਨਾਸੇਮ ।੫੮।੫।
ईण काइदाइ ज़ुहदो रिआ रा ना-शनासेम ।५८।५।

स एव अस्य सर्वस्य मायास्य (भौतिकवादस्य) स्वामी, एतत् तस्य स्वरूपम्;