अकालपुरखस्य धाम हृदि मे सदा लब्धः।" (५५) (३) (उत्साहः) तव वीथिकायां भिक्षाटनं गुरु, कस्मात् अपि राज्यात् दूरं श्रेष्ठः, मम आडम्बरं त्यक्त्वा प्राप्तः आनन्दः च आत्मगर्वः, द्वयोः लोकयोः प्रमुखत्वस्य आसीत्” इति । (५५) (४) ९.
गोया कथयति यत्, "मया प्रथमे एव दिने मम कर्णयोः बोधः श्रुतः यत् मया जगतः अन्तं तस्य आरम्भे दृष्टम्" इति। (५५) (५) ९.
गोया वदति- "मम मित्रात् प्रियात् च मम अमित्रापेक्षा वा कामना वा नास्ति, अहं मनसः पीडायाः अपि चिकित्सां न अन्विष्यामि।" (५६) (१) ९.
नार्सिसिस्मित्रस्य कारणेन अहं रोगी अस्मि यस्य दासत्वेन नार्सिसस्य एव पूर्णं नियन्त्रणं वर्तते,
अहं खिजरं वा मसीहं वा न आकांक्षामि ये अस्य रोगस्य चिकित्सकत्वेन स्वभागं कर्तुं शक्नुवन्ति स्म।" (५६) (२) यत्र यत्र पश्यामि तत्र तत्र तव सौन्दर्यस्य तेजः एव पश्यामि, वस्तुतः अन्यं न अन्वेषयामि show except the glow of my Beloved (56) (3) यदा अहं प्रियस्य सङ्गमे अस्मि तदा अन्यं न पश्यामि, वस्तुतः अन्यस्य पुरतः नेत्राणि अपि न उद्घाटयामि (56 ) (४) तैलदीपं परितः प्लवमानः पतङ्गवत् प्राणान् त्याजयामि, किन्तु, अहं निःसृज इव किमपि व्यर्थं विलापं, क्रन्दनं, क्रन्दनं च न करोमि। (५६) (५) ९.
गोया मनसि वदति, "मात्रं मौनम्, एकं वचनं अपि मा वदतु! मम प्रियायाः प्रति मम प्रेमस्य सौदाः मम शिरसा सह अस्ति, यावत् एतत् शिरः अस्ति तावत् एषः सौदाः न निरस्तः भविष्यति। (५६) (६) ९.
“अहं तस्य स्मरणे एव मम जीवनस्य समयं सर्वदा यापयामि; यावत् वयं सत्यं प्रेम्णामः तावत् एव एतत् जीवनं सार्थकं भवति,
तथा, मम स्वामिना दत्तानां महतीनां दायित्वानाम्, दयाणां च कृते अहं दुःखितः अस्मि किन्तु नित्यं कृतज्ञः अस्मि।” (५७) (१) ९.
आत्मकेन्द्रितः अहङ्कारः ध्यानं न स्वीकुर्वति न च मन्यते,
तथापि अकालपुरखः सदा स्वामी अस्ति तथा वयं लौकिकाः पार्थिवाः तस्य दासाः सदा। (५७) (२) ९.