ग़ज़ल भाई नन्द लालः

पुटः - 32


ਮਿਸਲਿ ਦਹਾਨਿ ਤੰਗਿ ਤੂ ਤੰਗ ਸ਼ਕਰ ਨ ਬਾਸ਼ਦ ।
मिसलि दहानि तंगि तू तंग शकर न बाशद ।

अकालपुरखस्य धाम हृदि मे सदा लब्धः।" (५५) (३) (उत्साहः) तव वीथिकायां भिक्षाटनं गुरु, कस्मात् अपि राज्यात् दूरं श्रेष्ठः, मम आडम्बरं त्यक्त्वा प्राप्तः आनन्दः च आत्मगर्वः, द्वयोः लोकयोः प्रमुखत्वस्य आसीत्” इति । (५५) (४) ९.

ਈ ਮਿਸਲ ਰਾ ਕਿ ਗੁਫ਼ਤਮ ਜ਼ੀਣ ਖ਼ੂਬਤਰ ਨ ਬਾਸ਼ਦ ।੩੨।੧।
ई मिसल रा कि गुफ़तम ज़ीण क़ूबतर न बाशद ।३२।१।

गोया कथयति यत्, "मया प्रथमे एव दिने मम कर्णयोः बोधः श्रुतः यत् मया जगतः अन्तं तस्य आरम्भे दृष्टम्" इति। (५५) (५) ९.

ਬਾ ਹਿਜਰ ਆਸ਼ਨਾ ਸ਼ੌ ਗਰ ਤਾਲਿਬਿ ਵਸਾਲੀ ।
बा हिजर आशना शौ गर तालिबि वसाली ।

गोया वदति- "मम मित्रात् प्रियात् च मम अमित्रापेक्षा वा कामना वा नास्ति, अहं मनसः पीडायाः अपि चिकित्सां न अन्विष्यामि।" (५६) (१) ९.

ਰਹ ਕੈ ਬਰੀ ਬਮੰਜ਼ਲ ਤਾ ਰਾਹਬਰ ਨ ਬਾਸ਼ਦ ।੩੨।੨।
रह कै बरी बमंज़ल ता राहबर न बाशद ।३२।२।

नार्सिसिस्मित्रस्य कारणेन अहं रोगी अस्मि यस्य दासत्वेन नार्सिसस्य एव पूर्णं नियन्त्रणं वर्तते,

ਦਾਮਾਨਿ ਚਸ਼ਮ ਮਗੁਜ਼ਾਰ ਅਜ਼ ਦਸਤ ਹਮਚੂ ਮਿਜ਼ਗਾਣ ।
दामानि चशम मगुज़ार अज़ दसत हमचू मिज़गाण ।

अहं खिजरं वा मसीहं वा न आकांक्षामि ये अस्य रोगस्य चिकित्सकत्वेन स्वभागं कर्तुं शक्नुवन्ति स्म।" (५६) (२) यत्र यत्र पश्यामि तत्र तत्र तव सौन्दर्यस्य तेजः एव पश्यामि, वस्तुतः अन्यं न अन्वेषयामि show except the glow of my Beloved (56) (3) यदा अहं प्रियस्य सङ्गमे अस्मि तदा अन्यं न पश्यामि, वस्तुतः अन्यस्य पुरतः नेत्राणि अपि न उद्घाटयामि (56 ) (४) तैलदीपं परितः प्लवमानः पतङ्गवत् प्राणान् त्याजयामि, किन्तु, अहं निःसृज इव किमपि व्यर्थं विलापं, क्रन्दनं, क्रन्दनं च न करोमि। (५६) (५) ९.

ਤਾ ਜੇਬਿ ਆਰਜ਼ੂਹਾ ਪੁਰ ਅਜ਼ ਗੁਹਰ ਨ ਬਾਸ਼ਦ ।੩੨।੩।
ता जेबि आरज़ूहा पुर अज़ गुहर न बाशद ।३२।३।

गोया मनसि वदति, "मात्रं मौनम्, एकं वचनं अपि मा वदतु! मम प्रियायाः प्रति मम प्रेमस्य सौदाः मम शिरसा सह अस्ति, यावत् एतत् शिरः अस्ति तावत् एषः सौदाः न निरस्तः भविष्यति। (५६) (६) ९.

ਸ਼ਾਖ਼ਿ ਉਮੀਦਿ ਆਸ਼ਕਿ ਹਰਗਿਜ਼ ਸਮਰ ਨਹਿ ਗੀਰਦ ।
शाक़ि उमीदि आशकि हरगिज़ समर नहि गीरद ।

“अहं तस्य स्मरणे एव मम जीवनस्य समयं सर्वदा यापयामि; यावत् वयं सत्यं प्रेम्णामः तावत् एव एतत् जीवनं सार्थकं भवति,

ਅਜ਼ ਅਸ਼ਕਿ ਆਬਿ ਮਿਜ਼ਗਾਣ ਤਾਣ ਸਬਜ਼-ਤਰ ਨਹਿ ਬਾਸ਼ਦ ।੩੨।੪।
अज़ अशकि आबि मिज़गाण ताण सबज़-तर नहि बाशद ।३२।४।

तथा, मम स्वामिना दत्तानां महतीनां दायित्वानाम्, दयाणां च कृते अहं दुःखितः अस्मि किन्तु नित्यं कृतज्ञः अस्मि।” (५७) (१) ९.

ਐ ਬੁਅਲਫ਼ਜ਼ੂਲ ਗੋਯਾ ਅਜ਼ ਇਸ਼ਕਿ ਊ ਮੱਜ਼ਨ ਦਮ ।
ऐ बुअलफ़ज़ूल गोया अज़ इशकि ऊ मज़न दम ।

आत्मकेन्द्रितः अहङ्कारः ध्यानं न स्वीकुर्वति न च मन्यते,

ਕੋ ਪਾ ਨਹਦ ਦਰੀਣ ਰਹਿ ਆਣ ਰਾ ਸਰ ਨਹਿ ਬਾਸ਼ਦ ।੩੨।੫।
को पा नहद दरीण रहि आण रा सर नहि बाशद ।३२।५।

तथापि अकालपुरखः सदा स्वामी अस्ति तथा वयं लौकिकाः पार्थिवाः तस्य दासाः सदा। (५७) (२) ९.