यथा भवन्तः रोमान्टिककथायाः स्वादं ग्रहीतुं आरभन्ते। (५०) (१) ९.
यद्यपि सर्वशक्तिमान् प्रति गहनः प्रेम कस्यचित् लौकिकजीवनं नाशयति।
अद्यापि सः एतत् दिव्यं सुखं अन्यस्मात् दूरं श्रेष्ठं मन्यते । (५०) (२) ९.
तस्य स्मरणे याप्यमाणः स क्षणः प्राणश्च धन्यः।
तदेव च शिरः सौभाग्यं यत् भक्तिमार्गे समर्पयति, त्याजयति च। (५०) (३) ९.
सहस्रशः भक्ताः प्राणान् विवृत्य स्थिताः च...
स्वनिवासमार्गस्य भित्तिं प्रति आश्रित्य। (५०) (४) ९.
दिव्यमार्गे यज्ञोपवीतः यः कश्चित् ।
मन्सोर इव क्रूसः (प्रेमस्य) तस्य योग्यः दण्डः अस्ति। (५०) (५) ९.
धन्यं हृदयं यत् अकालपुरखप्रेमेण ओतप्रोतं भवति;
वस्तुतः तीव्रभक्तिभारः एव स्वर्गाकाशस्य पृष्ठं नतवान्। (५०) (६) ९.
हे दयालुः सङ्कल्पपुरुषः ! यदि भवन्तः प्रेमभक्तिवादस्य (वीणा) एकं स्वरं एव ध्यानपूर्वकं श्रोतुं शक्नुवन्ति स्म ।