ग़ज़ल भाई नन्द लालः

पुटः - 19


ਬਹੋਸ਼ ਬਾਸ਼ ਕਿ ਹੰਗਾਮਿ ਨੌਬਹਾਰ ਆਮਦ ।
बहोश बाश कि हंगामि नौबहार आमद ।

हृदयं प्रियं च एतावत् परस्परं संबद्धम्,

ਬਹਾਰ ਆਮਦ ਵਾ ਯਾਰ ਵਾ ਕਰਾਰ ਆਮਦ ।੧੯।੧।
बहार आमद वा यार वा करार आमद ।१९।१।

यत् एतदेव कारणं यत् सर्वदा उत्तरं प्रति (अन्वेषणं) धावति। (२८) (४) ९.

ਦਰੂਨਿ ਮਰਦੁਮਿ ਚਸ਼ਮ ਜ਼ਿ ਬਸ ਕਿ ਜਲਵਾ ਗਰਸਤ ।
दरूनि मरदुमि चशम ज़ि बस कि जलवा गरसत ।

यः कश्चित् मंसूरः इव क्रूसं प्रति त्वरयति

ਬਹਰ ਤਰਫ਼ ਕਿ ਨਜ਼ਰ ਕਰਦ ਰੂਇ ਯਾਰ ਆਮਦ ।੧੯।੨।
बहर तरफ़ कि नज़र करद रूइ यार आमद ।१९।२।

उभयोः लोकयोः गर्वेण कण्ठः शिरः च उच्चैः भविष्यति। (२९) (५) ९.

ਬ-ਹਰ ਤਰਫ਼ ਕਿ ਰਵਦ ਦੀਦਾ ਮੀਰਵਮ ਚਿ ਕੁਨਮ ।
ब-हर तरफ़ कि रवद दीदा मीरवम चि कुनम ।

गोया वदति, "मम प्रियस्य स्मरणे मया वास्तविकजीवनं प्राप्तम्, इदानीं मम किमर्थं मधुशालायाः पबस्य वा भ्रमणस्य कारणं भवेत्?" (२९) (६) ९.

ਦਰੀਣ ਮੁਕੱਦਮਾ ਮਾ ਰਾ ਚਿਹ ਅਖ਼ਤਿਆਰ ਆਮਦ ।੧੯।੩।
दरीण मुकदमा मा रा चिह अक़तिआर आमद ।१९।३।

अद्य कश्चित् प्रियस्य दर्शनार्थं उन्मत्तः प्रेम्णा अस्ति वा ?

ਖ਼ਬਰ ਦਿਹੰਦ ਬ-ਯਾਰਾਨਿ ਮੁਦੱਈ ਕਿ ਇਮਸ਼ਬ ।
क़बर दिहंद ब-यारानि मुदई कि इमशब ।

यस्य सत्मित्रः (प्रियः) लोके स राजा । (२९) (१) ९.

ਅਨਲਹੱਕ ਜ਼ਦਾ ਮਨਸੂਰ ਸੂਇ ਦਾਰ ਆਮਦ ।੧੯।੪।
अनलहक ज़दा मनसूर सूइ दार आमद ।१९।४।

हे सजीव कान्त ! अहं जानामि यत् त्वं लोकद्वयस्य रक्तस्रावं कर्तुं प्रवृत्तः भविष्यसि,

ਖ਼ਬਰ ਦਿਹੇਦ ਬ-ਗੁਲਹਾ ਕਿ ਬਿਸ਼ਗੁਫ਼ੰਦ ਹਮਾ ।
क़बर दिहेद ब-गुलहा कि बिशगुफ़ंद हमा ।

यतो हि तव मत्तं रमणीयं चक्षुः अद्य (रूपकरूपेण) मद्यपानपूर्णम् अस्ति।" (२९) (२) मम हृदयात् रक्तेन मम पलकं रक्तं कृतवान् (क्षतम् कान्तवत्), मम उन्मत्तस्य विचित्रः वसन्तः उत्पन्नः इति दर्शयन् हृदयं तीव्रप्रेमात् (२९) (३) मञ्चस्य वा क्रूसस्य वा छायाम् अपि प्राप्तः कश्चित् स्वर्गवृक्षस्य वा छायायाः वा कदापि इच्छां न करिष्यति (२९ ) (४) हे दीपस्य ज्वाला ! प्रत्येकं उन्मत्त-प्रेम-व्यक्तिं गले मारयितुं कृतः,

ਅਜ਼ੀਣ ਨਵੇਦ ਕਿ ਜ਼ਾਣ ਬੁਲਬੁਲ ਹਜ਼ਾਰ ਆਮਦ ।੧੯।੫।
अज़ीण नवेद कि ज़ाण बुलबुल हज़ार आमद ।१९।५।

तथापि मम हृदयं (गुरुस्य) केशकुण्डलस्य पाशेन निरुद्धं भवति।" (२९) (६) दरिद्रयात्रिकाणां दुर्दशां न कश्चित् शृणोति न च चिन्तयति। तथापि मया एतादृशी स्थितिः प्राप्ता यत्र राजानः अपि असफलाः अभवन् अवाप्नोतु।" (३०) (१) (सत्यभक्ताः) केवलं यवस्य धान्यस्य वा सहस्राणि अपि उदात्ताः स्वर्गाः न क्रियन्ते, यतः एतेषु कश्चन अपि स्वर्गः मां मम प्रियस्य निवासस्थानं प्रति न नेतुं समर्थः भवति। ) उच्यते, प्रेमवैद्यस्य मते, विरहस्य दुःखं दुःखं च कोऽपि न जानाति (तेषां दुःखानां दुःखानां च चिकित्सा अस्ति)। ३०) (३) यदि त्वं हृदयस्य नेत्रयोः कृते प्रकाशं द्रष्टुम् इच्छसि तर्हि अवगच्छतु, यत् प्रियस्य प्रकोष्ठस्य रजः अपेक्षया श्रेष्ठः कोलिरियमः नास्ति (३०) (४) मनुष्यः सम्पूर्णं जीवनं तस्मिन् व्यतीतव्यः तस्य प्रियस्य स्मृतिः, यतः, अस्य चिकित्सायाः अपेक्षया अन्यत् औषधं नास्ति (30) (5) अहं कामये यत् अहं तस्य कृते अस्य जगतः सम्पूर्णं धनं मम प्राणमेव च त्याजयितुम् अर्हति, (सः तादृशः सत्ता अस्ति) यत् यावत् अहं तथा न करोमि, सम्पूर्णतया समर्पणं न करोमि तावत् अहं तं गन्तव्यं प्राप्तुं न शक्नोमि” इति। (३०) (६) ९.

ਜ਼ਬਾਣ ਬ-ਮਾਣਦ ਜ਼ਿ ਗ਼ੈਰਤ ਜੁਦਾ ਵ ਮਨ ਹੈਰਾਣ ।
ज़बाण ब-माणद ज़ि ग़ैरत जुदा व मन हैराण ।

गोया कथयति यत्, "अहं तस्य दहलीजस्य रजः कृते आत्मत्यागं कर्तुं इच्छुकः अस्मि, यतः यावत् अहं न करोमि तावत् अहं कदापि स्वलक्ष्यं प्राप्तुं न शक्नोमि। पूर्णविनयं विना तस्य प्राप्तिः न सम्भवति। (३०) (७) ९.

ਹਦੀਸ ਸ਼ੋਕਿ ਤੋ ਅਜ਼ ਬਸ ਕਿ ਬੇ-ਸ਼ੁਮਾਰ ਆਮਦ ।੧੯।੬।
हदीस शोकि तो अज़ बस कि बे-शुमार आमद ।१९।६।

यद्यपि अकालपुरखस्य निवासस्य मुष्टिभ्यां रजः चिकित्सा औषधं कर्तुं शक्नोति, तथापि

ਖ਼ਿਆਲਿ ਹਲਕਾਇ ਜ਼ੁਲਫ਼ਿ ਤੂ ਮੀ-ਕੁਨਦ ਗੋਯਾ ।
क़िआलि हलकाइ ज़ुलफ़ि तू मी-कुनद गोया ।

सप्तदेशराजत्वं च प्रत्येकं भिक्षुकं उन्नतयितुं शक्नोति । (३१) (१) ९.

ਅਜ਼ੀਣ ਸਬੱਬ ਕਿ ਦਿਲ ਅਜ਼ ਸ਼ੌਕ ਬੇ-ਕਰਾਰ ਆਮਦ ।੧੯।੭।
अज़ीण सबब कि दिल अज़ शौक बे-करार आमद ।१९।७।

तव प्राङ्गणस्य रजः ललाटं विराजते मुकुटमणिशतशः इव ।