ग़ज़ल भाई नन्द लालः

पुटः - 46


ਐ ਰੁਖ਼ਿ ਤੂ ਰੌਨਿਕਿ ਬਾਜ਼ਾਰਿ ਸ਼ਮਆ ।
ऐ रुक़ि तू रौनिकि बाज़ारि शमआ ।

हे मानव ! त्वं दिव्यकान्तिरश्मिषु अन्यतमः, शिरःतः पादाङ्गुलीपर्यन्तं दिव्यप्रभाव्याप्तः भव,

ਅਸ਼ਕਿ ਰੇਜ਼ਿ ਚਸ਼ਮਿ ਗੌਹਰ-ਬਾਰਿ ਸ਼ਮਆ ।੪੬।੧।
अशकि रेज़ि चशमि गौहर-बारि शमआ ।४६।१।

चिन्ताशङ्का वा मुक्त्वा तस्य स्मृतौ स्थायिरूपेण मत्तः भवतु । (६३) ९.

ਮਹਰਮ ਹਰਫ਼ਾਤਿ ਊ ਰਾ ਗਸ਼ਤਾ ਅਸ਼ਤ ।
महरम हरफ़ाति ऊ रा गशता अशत ।

कियत्कालं यावत् त्वं चिन्तानां नित्यं बन्धने भविष्यसि ।

ਅਸ਼ਕ ਮੇ ਰੇਜ਼ਦ ਦਿਲਿ ਅਫ਼ਗਾਰਿ ਸ਼ਮਾਅ ।੪੬।੨।
अशक मे रेज़द दिलि अफ़गारि शमाअ ।४६।२।

दुःखानि शोकानि च मुक्ताः भवन्तु; भगवन्तं स्मर्य शाश्वतं सुरक्षितं सुरक्षितं च तिष्ठतु। (६४) ९.

ਹਰ ਕੁਜਾ ਰੌਸ਼ਨ ਚਰਾਗੇ ਕਰਦਾ ਅੰਦ ।
हर कुजा रौशन चरागे करदा अंद ।

दुःखं विषादं च किम् ? तस्य ध्यानस्य प्रमादः एव;

ਯੱਕ ਗੁਲੇ ਬੂਦ ਅਸਤ ਅਜ਼ ਗੁਲਜ਼ਾਰਿ ਸ਼ਮਆ ।੪੬।੩।
यक गुले बूद असत अज़ गुलज़ारि शमआ ।४६।३।

आनन्दः आनन्दः च किम् ? अनन्तपरिमाणानां विभुस्य स्मरणम्। (६५) ९.

ਤਾ ਕਿਹ ਬਰ-ਅਫ਼ਰੋਖ਼ਤੀ ਰੁਖ਼ਸਾਰਿ ਖ਼ੁਦ ।
ता किह बर-अफ़रोक़ती रुक़सारि क़ुद ।

किं त्वं असीमस्य अर्थं जानासि ?

ਮੀ ਸ਼ਵਦ ਕੁਰਬਾਨਿ ਤੂ ਸਦ ਬਾਰ ਸ਼ਮਆ ।੪੬।੪।
मी शवद कुरबानि तू सद बार शमआ ।४६।४।

असीमं अकालपुरखं जन्ममृत्युं न वशीकृतम्। (६६) ९.

ਗਿਰਦਿ ਰੁਖ਼ਸਾਰਿ ਤੂ ਅਜ਼ ਬਹਿਰਿ ਨਿਸਾਰ ।
गिरदि रुक़सारि तू अज़ बहिरि निसार ।

तस्य/तस्याः शिरसि प्रत्येकं स्त्रीपुरुषः तस्य आक्रोशेन अभिभूतः भवति;

ਜਾਣ ਬਰੀਜ਼ਦ ਦੀਦਾਹਾਇ ਜ਼ਾਰਿ ਸ਼ਮਆ ।੪੬।੫।
जाण बरीज़द दीदाहाइ ज़ारि शमआ ।४६।५।

उभयोः लोकेषु सर्वोऽयं रोमाञ्चः तस्य सृष्टिः। (६७) ९.

ਬਸਕਿ ਇਮਸ਼ਬ ਨਾਮਦੀ ਅਜ਼ ਇੰਤਜ਼ਾਰ ।
बसकि इमशब नामदी अज़ इंतज़ार ।

सन्तानाम् आर्याणां च जिह्वा यत्र सः स्वस्य निवासस्थानं कृतवान्;

ਸੋਖ਼ਤ ਮਹਿਫਲ ਚਸ਼ਮਿ ਆਤਿਸ਼ ਬਾਰਿ ਸ਼ਮਆ ।੪੬।੬।
सोक़त महिफल चशमि आतिश बारि शमआ ।४६।६।

अथवा तेषां हृदि तिष्ठति यत्र नित्यं तस्य स्मरणं अहोरात्रम्। (६८) ९.

ਸੁਬਹ ਦਮ ਗੋਯਾ ਤਮਾਸ਼ਿਾਇ ਅਜੀਬ ।
सुबह दम गोया तमाशिाइ अजीब ।

ध्यानस्य नेत्राणि कदापि तस्य अतिरिक्तं अन्यं वा किमपि द्रष्टुं न उद्घाट्यन्ते;

ਜੁਮਲਾ ਆਲਮ ਖ਼ੁਫ਼ਤਾ ਓ ਬੇਦਾਰ ਸ਼ਮਆ ।੪੬।੭।
जुमला आलम क़ुफ़ता ओ बेदार शमआ ।४६।७।

तथा च, तस्य (जलस्य) बिन्दुः, प्रत्येकं प्राणः, विशालः समुद्रं (अकालपुरखं) प्रति विहाय अन्यं स्थानं प्रति न प्रवहति। (६९) ९.