हे मानव ! त्वं दिव्यकान्तिरश्मिषु अन्यतमः, शिरःतः पादाङ्गुलीपर्यन्तं दिव्यप्रभाव्याप्तः भव,
चिन्ताशङ्का वा मुक्त्वा तस्य स्मृतौ स्थायिरूपेण मत्तः भवतु । (६३) ९.
कियत्कालं यावत् त्वं चिन्तानां नित्यं बन्धने भविष्यसि ।
दुःखानि शोकानि च मुक्ताः भवन्तु; भगवन्तं स्मर्य शाश्वतं सुरक्षितं सुरक्षितं च तिष्ठतु। (६४) ९.
दुःखं विषादं च किम् ? तस्य ध्यानस्य प्रमादः एव;
आनन्दः आनन्दः च किम् ? अनन्तपरिमाणानां विभुस्य स्मरणम्। (६५) ९.
किं त्वं असीमस्य अर्थं जानासि ?
असीमं अकालपुरखं जन्ममृत्युं न वशीकृतम्। (६६) ९.
तस्य/तस्याः शिरसि प्रत्येकं स्त्रीपुरुषः तस्य आक्रोशेन अभिभूतः भवति;
उभयोः लोकेषु सर्वोऽयं रोमाञ्चः तस्य सृष्टिः। (६७) ९.
सन्तानाम् आर्याणां च जिह्वा यत्र सः स्वस्य निवासस्थानं कृतवान्;
अथवा तेषां हृदि तिष्ठति यत्र नित्यं तस्य स्मरणं अहोरात्रम्। (६८) ९.
ध्यानस्य नेत्राणि कदापि तस्य अतिरिक्तं अन्यं वा किमपि द्रष्टुं न उद्घाट्यन्ते;
तथा च, तस्य (जलस्य) बिन्दुः, प्रत्येकं प्राणः, विशालः समुद्रं (अकालपुरखं) प्रति विहाय अन्यं स्थानं प्रति न प्रवहति। (६९) ९.