ते एव एतान् सर्वान् सृष्टीन् प्राकृतिकसौन्दर्यान् च प्रसादेन सौन्दर्येन च आशीर्वादं ददति। (२६९) ९.
वाहेगुरुस्य नाम तस्य आर्यसाधुभक्तानाम् अलङ्कारः,
तथा, एतेषां आर्यजनानाम् नेत्रं सर्वदा सर्वशक्तिमानस्य दीप्तिमत्प्रभाकारणात् मुक्तारत्नपूर्णं भवति। (२७०) ९.
तेषां वचनं स्थायिजीवनस्य पाठः,
तथा, अकालपुरखस्य स्मृतिः तेषां अधरे/जिह्वायां सदा तिष्ठति। (२७१) ९.
तेषां वाक्यानां दिव्यवाक्यानां स्थितिः,
न च, न तेषां स्मरणं विना तेषां एकः निःश्वासः अपि व्यय्यते। (२७२) ९.
एते सर्वे साधवः वास्तवमेव दिव्यदृष्टिसाधकाः,
तथा, एषः मनोहरः लौकिकः प्रसारः वस्तुतः स्वर्गीयः पुष्पशय्या अस्ति। (२७३) ९.
यो वाहेगुरुभक्तैः सह मैत्रीं विकसितवान् ।
तस्य छाया (तेषां उपरि) हुमापक्षिणः पंखछायाया अपेक्षया बहुगुणा धन्या भविष्यति इति गृह्यताम् (हुमापक्षिणः छाया जगतः राज्यं दातुं शक्नोति इति कथ्यते)। (२७४) ९.
वाहेगुरुध्यानमग्नता आत्महंकारत्यागः इति अस्माभिः ग्रहीतव्यम्,
तथा, तस्य विषये न चिन्तयित्वा अस्मान् अन्येषु प्रत्येकेषु लौकिक-आकर्षणेषु अटति स्म। (२७५) ९.
अहङ्कारात् आत्मनः मोचनं एव वास्तविकः मुक्तिः,
तथा, वाहेगुरुभक्त्या सह अस्माकं मनः बद्धुं अपि वास्तविकः मोक्षः एव। (२७६) ९.
यस्य मनः सर्वविभुं सम्बद्धं सक्तं च ।
नवकुण्डलैः अपि सुसज्जितं आकाशं सहजतया प्लवितवान् इति गृहाण। (२७७) ९.
तादृशानां ईश्वरसक्तानां भक्तानां सङ्गतिः, २.
सर्वस्य चिकित्सा इति गृहाण; तथापि कथं वयं तत् प्राप्तुं सौभाग्यं प्राप्नुमः । (२७८) ९.
श्रद्धा धर्मश्च विस्मितः भवति,
अस्मिन् च विस्मये सीमातः परे ते भ्रान्ता भवन्ति। (२७९) ९.
यः तादृशं सतीं दिव्यं कामं गृह्णाति ।
तस्य गुरुः (गुरुः) सहजस्य आन्तरिकस्य च ज्ञानस्य स्वामी अस्ति। (२८०) ९.
ईश्वर सम्बद्धाः आर्यसन्ताः तस्य सह भवतः सम्बन्धं कर्तुं शक्नुवन्ति,
ते भवन्तं नित्यनिधिं नाम प्राप्तुं अपि साहाय्यं कर्तुं शक्नुवन्ति। (२८१) ९.
एषा प्रबुद्धस्य अमरः सिद्धिः ।
एषा उक्तिः सामान्यतया प्रसिद्धा, सर्वे च तया परिचिताः सन्ति । (२८२) ९.
प्रबुद्धाः, सिद्धाः च ईश्वरभक्तानां प्रेम्णि निमग्नाः;
ध्याने जिह्वाओष्ठयोः तस्य नाम नित्यं भवति। (२८३) ९.
तस्य नामस्य निरन्तरं ध्यानं करणं तेषां पूजा अस्ति;
तथा, अकालपुरखेन धन्यः शाश्वतः निधिः स्वमार्गं प्रति निर्देशयति। (२८४) ९.
यदा दिव्यः सनातनः निधिः स्वमुखं दर्शयति ।
त्वं तदा वाहेगुरुस्य स्यान् सः त्वदीयश्च स्यात्। (२८५) ९.
अकालपुरखस्य छाया यदि कस्यचित् हृदये आत्मानं च पतति।
अथ गृह्यतां यत् विरहस्य दुःखदः कण्टकः अस्माकं मनसः पादात् (गहनतायाः) बहिः निष्कासितः अस्ति। (२८६) ९.
विरहकण्टकं हृदयपादाभ्यां यदा हृतम् ।
गृहाण तर्हि अकालपुरखेन अस्माकं हृदयस्य मन्दिरं स्वस्य निवासस्थानं कृतम्। (२८७) ९.
यथा सा जलबिन्दुः नदीयां वा समुद्रे वा पतितः, स्वस्य तादात्म्यं त्यक्त्वा (विनम्रं दर्शयन्) ।
स्वयं नदी समुद्रश्च बभूव; (एवं आकलपुरखस्य पादयोः पतित्वा), तेन सह समागमः च अभवत्। (२८८) ९.
एकदा बिन्दुः समुद्रे विलीयते ।
तदनन्तरं समुद्रात् पृथक् कर्तुं न शक्यते । (२८९) ९.
यदा बिन्दुः समुद्रस्य दिशि त्वरितुं प्रवृत्तः ।
तर्हि जलबिन्दुमात्रत्वस्य महत्त्वं अवगच्छत् । (२९०) ९.
अनेन शाश्वतसमागमेन यदा बिन्दुः प्रदत्तः ।
यथार्थं तस्य प्रभातम् अभवत्, तस्य चिरप्रियः कामः पूर्णः अभवत् । (२९१) ९.
बिन्दुः अवदत्- "अहं लघुजलबिन्दुः अपि अस्य विशालस्य समुद्रस्य विस्तारं मापनं कर्तुं समर्थः अस्मि" इति । (२९२) ९.
यदि समुद्रोऽत्यन्तदयालुत्वा मां गृह्णीयात् ।
तथा, स्वसामर्थ्यात् परमपि मां स्वयमेव विलीनं कर्तुं सहमतः; (२९३) ९.
तथा, समुद्रस्य व्याप्तेः बहिः ज्वार-भाटा इव उत्थितः,
अन्यतरङ्गः अभवत्, ततः समुद्रं प्रति आदरपूर्वकं प्रणम्य । (२९४) ९.
तथैव प्रत्येकं तादृशः व्यक्तिः यस्य सर्वशक्तिमान् सङ्गमः आसीत्,
ध्यानमार्गे पूर्णः सिद्धश्च बभूव। (२९५) ९.
वस्तुतः तरङ्गः समुद्रश्च एक एव,
परन्तु तदपि तयोः मध्ये विशालः अन्तरः अस्ति । (२९६) ९.
अहं केवलं सरलतरङ्गः, त्वं तु अत्यन्तं विशालः समुद्रः,
एवं त्वया मम च महती भेदः पृथिव्याः आकाशस्य च तथा । (२९७) ९.
अहं किमपि नास्मि; एतत् सर्वं (अहं यत्) भवतः आशीर्वादात् एव,
अहम् अपि तव विशाले व्यक्ते लोके एकः तरङ्गः अस्मि । (२९८) ९.
भवतः आर्यजनैः सह सङ्गतिः आवश्यकी स्यात्,
एतत् प्रथमं अग्रणीं च वस्तु भविष्यति यत् भवतः आवश्यकता भविष्यति। (२९९) ९.
सः सिद्धः पूर्णः प्रजापतिः स्वसृष्टिभिः दृश्यते,
प्रजापतिः वस्तुतः स्वस्य स्वभावस्य प्रकटीकरणानां च मध्ये तिष्ठति। (३००) ९.
प्रजापतिः तस्य सृष्टयः च एक एव,
ते आर्यजनाः सर्वान् विक्षेपान् प्रवहन्ति विहाय । (३०१) ९.
हे मम प्रिय मित्र ! ततः त्वया अपि न्यायं कृत्वा निष्कर्षः कर्तव्यः,
को ईश्वरः, को त्वं च, कथं च द्वयोः भेदः करणीयः इति। (३०२) ९.
यदि भवतः अनुसरणेषु अकालपुरखेन सह मिलनं भवति संयोगेन।
अथ पूजाध्यानवचनं विहाय अन्यं वचनं न वक्तव्यम्। (३०३) ९.
सर्वमेतत् मूर्तममूर्ते च वरं ध्यानात्,
ध्यानं विना अस्माकं इदं जीवनं केवलं मर्दानीं अपमानं च अस्ति। (३०४) ९.
सर्वशक्तिमान् ईश्वरः अपि उक्तवान् यत्,
यः कश्चित् ईश्वरस्य पुरुषे परिणमति सः मोचितः भवति।" (३०५) यः कश्चित् स्वमुखेन घोषितवान् यत् सः ईश्वरः अस्ति, इस्लामिकधर्मनियमः तं मंसूर इव क्रूसे स्थापितवान्। (३०६) ईश्वरस्य मत्तः वस्तुतः सः एव सजगतायां सदा भवतु, सुप्तस्य अपि स्वप्नदर्शनं खलु जागरणवत् (३०७) वस्तुतः अनादरः स्वकर्मणां परिणामान् (फलं लभते) सम्मुखीभवति, यतः, 'आदरः' एव। तथा 'सभ्यता' या सम्यक् मार्गस्य सर्वा दिशं दर्शयितुं समर्था (308) यदि त्वं शिरःतः अङ्गुष्ठपर्यन्तं अकालपुरखरूपे परिणमयसि, तथा च, यदि त्वं तस्मिन् अप्रतिम-अतुलनीय-वाहेगुरु-मध्ये विलीनः असि, (३०९) अथ त्वं ध्यानमार्गं स्वीकुर्यात्, तथा च, ध्यानस्य दिव्यं आध्यात्मिकं खण्डं धारयित्वा तस्य (प्रियः) व्यक्तिः भवन्तु (३१०) सर्वपरिस्थितौ तस्य सान्निध्यं कल्पयेत्, तं सर्वगतं निहितं च मत्वा, तत् अपि गृह्णीयात् सर्वत्र सर्वं द्रष्टुं समर्थः अस्ति। (३११) ईश्वरस्य मार्गे आदरस्य सभ्यतायाः च अतिरिक्तं शिक्षा नास्ति, तस्य साधकभक्तस्य तस्य आदेशं विना अन्यत् किमपि स्वीकुर्वितुं न विवेकः। (३१२) दिव्यात्मनः साधकाः सदा आदरपूर्णाः, स्मरन्तः आदरात् अपि तृप्ताः भवन्ति। (३१३) तेषां आर्याणां परम्परां किं जानाति धर्मत्यागी । अकालपुरखस्य दर्शनं प्राप्तुं नास्तिकस्य प्रयत्नाः सर्वदा अप्रभाविणः भविष्यन्ति। (३१४) अनादरपूर्णः कदापि दिव्यात्मनः प्रति गच्छन् मार्गं न प्राप्नुयात्; कदापि कोऽपि आवारः ईश्वरस्य मार्गं प्राप्तुं न शक्तवान्, तस्य प्राप्तुं च बहु न्यूनम्। (३१५) आदर एव वाहेगुरुमार्गमार्गदर्शकः; तथा, नास्तिकः स्वस्य आशीर्वादं प्राप्तुं रिक्तः एव तिष्ठति। (३१६) कथं नास्तिकः वाहेगुरुस्य क्रोधात् निन्दितस्य सर्वशक्तिमायाः मार्गं लभेत्?(३१७) यदि त्वं ईश्वरस्य आर्यात्मनः आश्रयं अन्वेष्टुं (तेषां छायायां कार्यं कर्तुं च सहमतः) चिन्तयसि , तत्र भवन्तः आदरस्य विषये शिक्षाः निर्देशाः च प्राप्नुयुः। (३१८) अत्र आगत्य धर्मत्यागाः अपि आदरपाठं पाठयितुं समर्थाः भवन्ति, अत्र निष्प्रभाः दीपाः अपि जगति प्रकाशं प्रसारयितुं आरभन्ते। (319) हे अकालपुरख ! अनादरिनामपि आदरं प्रयच्छ, येन ते भवतः स्मरणे स्वजीवनं यापयितुं शक्नुवन्ति। (३२०) यदि वाहेगुरुस्मरणस्य स्वादं (मधुरस्वादं) आस्वादयितुं शक्नोषि, तर्हि हे सत्पुरुष! त्वं अमरः भवितुम् अर्हसि। (321) मलदेहमिदं स्थायित्वेन मत्वा यतो हि हृदयदुर्गे तस्य भक्तिः स्थायिरूपेण स्थापिता। (322) अकालपुरखस्य प्रेम्णः उल्लासः आत्मानः प्राणरेखा, तस्य स्मृतौ श्रद्धाधर्मसम्पदः अस्ति। (३२३) कथं वाहेगुरुस्य आनन्दः, आनन्दः च प्रत्येकं हृदये स्थास्यति, तथा, सः कथं मलमयशरीरं शरणं प्राप्स्यति। (३२४) यदा अकालपुरख-प्रेमः त्वां समर्थयति स्म, तदा त्वं नियन्त्रणं प्राप्स्यसि, दिव्यं शाश्वतं धनं च प्राप्स्यसि इति गृहाण। . (326) इदं लौकिकं धनं न नित्यं स्थास्यति, सत्यं ईश्वरभक्तानां निर्णयानुसारेण एतत् स्वीक्रियताम्। (३२७) वाहेगुरुध्यानं भवतः कृते सर्वदा सर्वथा आवश्यकं भवति, तथा, तस्य विषये प्रवचनं भवन्तं नित्यं स्थिरं स्थावरं च करोति। (३२८) अकालपुरखस्य भक्ताः दिव्यज्ञानेन सह आत्मीयतया सम्बद्धाः सन्ति, तथा, दिव्यज्ञानस्य सिद्धिः तेषां आत्मानां अन्तः सर्वथा लीनः भवति। (३२९) अकालपुरखस्य भक्तिसिंहासनं स्थायि अविनाशी यद्यपि प्रत्येकस्य शिखरस्य गर्तः भवति। (३३०) ईश्वरस्य प्रेम्णः उत्साहस्य आश्चर्यं शाश्वतं अविनाशी च अस्ति, इच्छा अस्ति यत् तस्य भक्तिस्य एकं कणं एव प्राप्तुं शक्नुमः। (331) यस्य भाग्येन तादृशं कणं प्राप्नोति सः अमरः भवति, वस्तुतः तस्य इच्छा (अकालपुरखेन सह मिलितुं) सिद्धा भवति। (३३२) यदा सः सिद्धिपदं प्राप्तवान् तदा तस्य भक्तिप्रबलकामस्य कणः तस्य हृदये बीजं प्राप्नोति। (333) दिव्यमृतं तस्य प्रत्येकं केशात् स्रवति, सर्वं च जगत् गन्धेन सह जीवति उत्तिष्ठति च। (334) सौभाग्यशालिनी स प्रवक्तं प्राप्तः; तथा, यः ईश्वरस्मृतिं विहाय प्रत्येकं लौकिकवस्तूनाम् आत्मानं (विरक्तः) कृतवान्। (३३५) लौकिकवेषेण जीवन् अपि सः प्रत्येकं भौतिकवस्तूनाम् विरक्तः भवति, ईश्वरस्य सत्ता इव सः गुप्तरूपं धारयति। (३३६) बाह्यतः स रजः मुष्टिपरिग्रहे इव भासते, अन्तः सदा पतिव्रता अकालपुरखस्य कथने प्रवृत्तः, तस्य समीपे एव तिष्ठति। (३३७) बाह्यतः सः स्वसन्ततिपत्न्याः प्रेम्णि निमग्नः इव भासते, वस्तुतः सः सर्वदा स्वस्य ईश्वरस्य समीपे (विचारे कर्मणि च) तिष्ठति। (३३८) बाह्यतः सः 'कामलोभं' प्रति प्रवृत्तः इव भासते, अन्तः तु वाहेगुरुस्मृतौ सती पवित्रः च तिष्ठति। (३३९) बाह्यतः सः अश्वोष्ट्राणां विषये अवधानं ददाति इव भासते, अन्तः तु लौकिकहब-केन्द्रेभ्यः, शब्देभ्यः च विरक्तः तिष्ठति। (३४०) सः बहिः सुवर्णरजतयोः प्रवृत्तः इव भासते, किन्तु सः वस्तुतः अन्तः भूमिजलस्य स्वामी अस्ति। (३४१) तस्य आन्तरिकं मूल्यं शनैः क्रमेण च प्रकाशितं भवति, वस्तुतः सः गन्धस्य पुटं भवति। . (३४३) तस्य हृदयं जिह्वा च सर्वदा अकालपुर्खस्य स्मरणे सर्वथा निमग्नं भवति, तस्य जिह्वा तस्य हृदयं भवति, तस्य हृदयं तस्य जिह्वा भवति। (३४४) ये साधकाः ईश्वरेण सह समागताः ते स्पष्टतया उक्तवन्तः यत् ईश्वरस्य व्यक्तिः ध्याने स्थित्वा सुखिनः सुखिनः च तिष्ठन्ति।" (३४५)
अस्माकं सच्चिदानन्दस्य वाहेगुरुस्य स्वामित्वं तेजश्च प्रसिद्धम् ।
अस्मिन् मार्गे गच्छन् पदयात्रिकं पुरतः प्रणमाम्यहम् | (३४६) ९.
अस्मिन् मार्गे पथिकः गन्तव्यं प्राप्तः ।
तथा, तस्य हृदयं जीवनस्य वास्तविकप्रयोजनेन, प्राप्तेः च परिचितं जातम्। (३४७) ९.
ईश्वरस्य व्यक्तिनां वास्तवमेव केवलं तस्य ध्यानस्य आवश्यकता वर्तते,