यद्यपि स नीचः सन् बुद्धिमान् बुद्धिमान् च भवति। (१८३) ९.
यदा ईश्वरभक्ति-उत्साहः भवतः समर्थकः भवति,
तदा रजःकणोऽपि उज्ज्वलसूर्यस्य अनुकरणं कर्तुम् इच्छति (भवति च)। (१८४) ९.
यदा जल्पन्ति तदा सत्यामृतं वर्षयन्ति,
तेषां दृष्टिपातेन नेत्राणि अधिकं उज्ज्वलाः, शान्ताः च भवन्ति । (१८५) ९.
वाहेगुरुनाम अहर्निशं ध्यायन्ति;
लौकिकवेषेऽपि लोके वसन्तः सिद्धाः मानवाः भवन्ति। (१८६) ९.
परितः सर्वं कृत्वा ते स्वतन्त्राः सन्ति, एतेषां भौतिकविक्षेपाणां प्रभावात् अप्रतिरक्षिताः च सन्ति;
अकालपुरखस्य इच्छानुसारं ते सदा तुष्टाः प्रसन्नाः च भवन्ति। (१८७) ९.
लौकिकवस्त्रधारिणः अपि तेषां परम्परा आचरणं धार्मिकम्।