यदि भवन्तः प्रशंसां स्तुतिं च इच्छन्ति तर्हि ध्याने प्रवृत्ताः भवन्तु;
अन्यथा त्वं अन्ते क्षीणः अपमानितः च भविष्यसि । (४८) ९.
लज्जा भव, किञ्चित् लज्जा भव, लज्जा भव,
पाषाणहृदयं कठिनहृदयं किञ्चित् अधिकं नमनीयं कुरु । (४९) ९.
नमनीयतायाः तात्पर्यं विनयम्, २.
विनयः च सर्वेषां व्याधिचिकित्सा। (५०) ९.
आत्महंकारे कथं प्रवर्तन्ते सत्यस्य रसिनः ।
अधोद्रोणीषु (सानुषु) शयितानां विषये कथं तृष्णा वा कामुकता वा उच्छ्रितशिरसाम्? (५१) ९.
अयं आडम्बरः मलिनः मलिनः च बिन्दुः अस्ति;
तेन तव मुष्टिपूर्णमले शरीरे धामं कृतम्। (५२) ९.