अकालपुरखस्य स्मरणं सन्तोषस्य श्रद्धायाः च भण्डारः अस्ति;
तस्य च ध्यानस्य अभ्यासं कुर्वन् याचकः अपि राजा इव स्वस्य धूमधामैः, शक्तिभिः च उल्लासितः भवति। (४३) ९.
अहर्निशं तस्य ध्याने सदा उल्लासाः ।
तेषां कृते तस्य ध्यानं वास्तविकं ध्यानं तस्य स्मरणं च वास्तविकं स्मरणम्। (४४) ९.
राजत्वं भिक्षा च किम् ? तत् अवगच्छ
मनुष्याणां प्राणानां च प्रजापतिस्मृतिः । (४५) ९.
यदि ईश्वरस्य स्मरणं भवतः जीवनस्य निकटमित्रं भवति तर्हि
तदा, उभौ लोकौ भवतः आज्ञानुसारं पतति स्म। (४६) ९.
तस्य स्मरणे महती प्रशंसा स्तुतिः च भवति
अतः अस्माभिः तस्य नाम ध्यानं कर्तव्यम्; वस्तुतः अस्माभिः केवलं तं स्मर्तव्यम्। (४७) ९.