ग़ज़ल भाई नन्द लालः

पुटः - 42


ਹਰ ਕਸ ਸ਼ਨੀਦਾ ਅਸਤ ਜ਼ਿ ਤੂ ਗ਼ੁਫ਼ਤਗੂਇ ਖ਼ਾਸ ।
हर कस शनीदा असत ज़ि तू ग़ुफ़तगूइ क़ास ।

अकालपुरखस्य स्मरणं सन्तोषस्य श्रद्धायाः च भण्डारः अस्ति;

ਅਜ਼ ਸਦ ਗ਼ਮਿ ਸ਼ਦੀਦ ਸ਼ੁਦਾ ਜ਼ੂਦ ਤਰ ਖ਼ਲਾਸ ।੪੨।੧।
अज़ सद ग़मि शदीद शुदा ज़ूद तर क़लास ।४२।१।

तस्य च ध्यानस्य अभ्यासं कुर्वन् याचकः अपि राजा इव स्वस्य धूमधामैः, शक्तिभिः च उल्लासितः भवति। (४३) ९.

ਆਬਿ ਹਯੱਾਤਿ ਮਾ ਸਖ਼ੁਨਿ ਪੀਰਿ ਕਾਮਿਲ ਅਸਤ ।
आबि हयाति मा सक़ुनि पीरि कामिल असत ।

अहर्निशं तस्य ध्याने सदा उल्लासाः ।

ਦਿਲਹਾਇ ਮੁਰਦਾ ਰਾ ਬਿਕੁਨਦ ਜ਼ਿੰਦਾ ਓ ਖ਼ਲਾਸ ।੪੨।੨।
दिलहाइ मुरदा रा बिकुनद ज़िंदा ओ क़लास ।४२।२।

तेषां कृते तस्य ध्यानं वास्तविकं ध्यानं तस्य स्मरणं च वास्तविकं स्मरणम्। (४४) ९.

ਅਜ਼ ਖ਼ੁਦ-ਨਮਾਈਏ ਤੂ ਖ਼ੁਦਾ ਹਸਤ ਦੂਰ ਤਰ ।
अज़ क़ुद-नमाईए तू क़ुदा हसत दूर तर ।

राजत्वं भिक्षा च किम् ? तत् अवगच्छ

ਬੀਨੀ ਦਰੂਨਿ ਖ਼ੇਸ਼ ਸ਼ਵੀ ਅਜ਼ ਖ਼ੁਦੀ ਖ਼ਲਾਸ ।੪੨।੩।
बीनी दरूनि क़ेश शवी अज़ क़ुदी क़लास ।४२।३।

मनुष्याणां प्राणानां च प्रजापतिस्मृतिः । (४५) ९.

ਚੂੰ ਸਾਲਕਾਨਿ ਖ਼ੁਦਾਇ ਰਾ ਬਾ ਕੁਨੀ ਤੂ ਖ਼ਿਦਮਤੇ ।
चूं सालकानि क़ुदाइ रा बा कुनी तू क़िदमते ।

यदि ईश्वरस्य स्मरणं भवतः जीवनस्य निकटमित्रं भवति तर्हि

ਅਜ਼ ਕੈਦਿ ਗ਼ਮਿ ਜਹਾਂ ਬ-ਸ਼ਵਦ ਜਾਨਿ ਤੋ ਖ਼ਲਾਸ ।੪੨।੪।
अज़ कैदि ग़मि जहां ब-शवद जानि तो क़लास ।४२।४।

तदा, उभौ लोकौ भवतः आज्ञानुसारं पतति स्म। (४६) ९.

ਗੋਯਾ ਤੂ ਦਸਤਿ ਖ਼ੁਦਾ ਰਾ ਅਜ਼ ਹਿਰਸ ਕੋਤਾਹ ਕੁਨ ।
गोया तू दसति क़ुदा रा अज़ हिरस कोताह कुन ।

तस्य स्मरणे महती प्रशंसा स्तुतिः च भवति

ਤਾ ਅੰਦਰੂਨਿ ਖ਼ਾਨਾ ਬੀਨੀ ਖ਼ੁਦਾਇ ਖ਼ਾਸ ।੪੨।੫।
ता अंदरूनि क़ाना बीनी क़ुदाइ क़ास ।४२।५।

अतः अस्माभिः तस्य नाम ध्यानं कर्तव्यम्; वस्तुतः अस्माभिः केवलं तं स्मर्तव्यम्। (४७) ९.