ग़ज़ल भाई नन्द लालः

पुटः - 52


ਐ ਕਮਾਲਿ ਤੋ ਕਮਾਲਸਤੋ ਕਮਾਲਸਤੋ ਕਮਾਲ ।
ऐ कमालि तो कमालसतो कमालसतो कमाल ।

तस्य निर्जनं गृहं सत्यसिद्ध्या पुनः स्थापितं पुनः सजीवं च करिष्यति। (२०४) ९.

ਐ ਜਮਾਲਿ ਤੋ ਅਸ ਜਮਾਲਸਤੋ ਜਮਾਲਸਤੋ ਜਮਾਲ ।੫੨।੧।
ऐ जमालि तो अस जमालसतो जमालसतो जमाल ।५२।१।

ईश्वरस्य ध्यानं एकः महान् निधिः अस्ति;

ਆੈ ਕਿ: ਨਜ਼ਦੀਕੀ ਤੋ ਅਜ਼ ਸ਼ਾਹ ਰੱਗ ਵ ਆਲਮ ਹੈਰਾਂ ।
आै कि: नज़दीकी तो अज़ शाह रग व आलम हैरां ।

कथं लौकिकं धनं रजतादिभ्यः भव्यं निधिं लभ्यते । (२०५) ९.

ਯਾਰਿ ਮਾ ਈਂ ਚਿਆਂ ਖ਼ਿਆਲਸਤੋ ਖ਼ਿਆਲਸਤੋ ਖ਼ਿਆਲ ।੫੨।੨।
यारि मा ईं चिआं क़िआलसतो क़िआलसतो क़िआल ।५२।२।

यस्य कस्यचित् भगवतः (समागमस्य) इच्छा विकसिता, तस्य भगवतः रोचते स्म;

ਮਨ ਨਦਾਨਮ ਕਿ ਕੁਦਾਮਮ ਕਿ ਕੁਦਾਮਮ ਕਿ ਕੁਦਾਮਮ ।
मन नदानम कि कुदामम कि कुदामम कि कुदामम ।

अकालपुरखस्य प्रति प्रेम भक्तिः च उत्तमः चिकित्सा-सर्व-आरामः। (२०६) ९.

ਬੰਦਾਇ-ਊ ਏਮ ਵਾਊ ਹਾਫ਼ਿਜ਼ਿ ਮਨ ਦਰ ਰਮਾ ਹਾਲ ।੫੨।੩।
बंदाइ-ऊ एम वाऊ हाफ़िज़ि मन दर रमा हाल ।५२।३।

अस्य शरीरस्य मुख्यप्रयोजनस्य कर्म केवलं वाहेगुरुस्मरणम् एव;

ਦਿਲਿ ਮਨ ਫ਼ਾਰਗ਼ ਵ ਦਰ ਕੂਏ ਤੋ ਪਰਵਾਜ਼ ਕੁਨਦ ।
दिलि मन फ़ारग़ व दर कूए तो परवाज़ कुनद ।

तथापि सदा आर्यात्मनः जिह्वासु तिष्ठति प्रकटयति च। (२०७) ९.

ਗਰ ਜ਼ਿ ਰਾਹਿ ਕਰਮਿ ਖ਼ੇਸ਼ ਬ-ਬਖ਼ਸ਼ੀ ਪਰੋ ਬਾਲ ।੫੨।੪।
गर ज़ि राहि करमि क़ेश ब-बक़शी परो बाल ।५२।४।

सा साधुत्वं वस्तुतः सार्थकं यदि सत्यस्य अन्वेषणं भवति;

ਸਾਹਿਬਿ ਹਾਲ ਬਜੁਜ਼ ਹਰਫ਼ਿ ਖ਼ੁਦਾ ਦਮ ਨ-ਜ਼ਨਦ ।
साहिबि हाल बजुज़ हरफ़ि क़ुदा दम न-ज़नद ।

तस्य राज्यस्य किं मूल्यं यत् निष्प्रयोजनं यदि ईश्वरं प्रति लक्ष्यं न करोति। (२०८) ९.

ਗ਼ੈਰਿ ਜ਼ਿਕਰਸ਼ ਹਮਾ ਆਵਾਜ਼ ਬਵਦ ਕੀਲੋ ਮਕਾਲ ।੫੨।੫।
ग़ैरि ज़िकरश हमा आवाज़ बवद कीलो मकाल ।५२।५।

मत्तः पवित्रः च तस्य कामयन्ते;

ਮੁਰਸ਼ਦਿ ਕਾਮਿਲਿ ਮਾ ਬੰਦਗੀਅਤ ਫ਼ਰਮਾਇਦਾ ।
मुरशदि कामिलि मा बंदगीअत फ़रमाइदा ।

पश्यामः ! अकालपुरखं पारमार्थिकं कस्य रोचते? (२०९) ९.

ਐ ਜ਼ਹੇ ਕਾਲ ਮੁਬਾਰਿਕ ਕਿ ਕੁਨਦ ਸਾਹਿਬਿ ਹਾਲ ।੫੨।੬।
ऐ ज़हे काल मुबारिक कि कुनद साहिबि हाल ।५२।६।

मनुष्यः ध्यानं प्रति निर्देशयति चेत् एव मानवः इति वक्तुं अर्हति;

ਹਰ ਕਿ: ਗੋਇਦ ਤੌ ਚਿ: ਬਾਸ਼ੀ ਵ ਚਿ: ਗੋਇਦ ਜੁਜ਼ਿ ਤੋ ।
हर कि: गोइद तौ चि: बाशी व चि: गोइद जुज़ि तो ।

वाहेगुरुस्य वर्णनं/वचनं विना सर्वं अपमानम् एव। (२१०) ९.

ਗਸ਼ਤ ਹੈਰਾਂ ਹਮਾ ਆਲਮ ਹਮਾ ਦਰ ਐਨਿ ਜਮਾਲ ।੫੨।੭।
गशत हैरां हमा आलम हमा दर ऐनि जमाल ।५२।७।

तथापि स एव व्यक्तिः सम्यक् मार्गे अस्ति इति स्पष्टम् ।