तस्य निर्जनं गृहं सत्यसिद्ध्या पुनः स्थापितं पुनः सजीवं च करिष्यति। (२०४) ९.
ईश्वरस्य ध्यानं एकः महान् निधिः अस्ति;
कथं लौकिकं धनं रजतादिभ्यः भव्यं निधिं लभ्यते । (२०५) ९.
यस्य कस्यचित् भगवतः (समागमस्य) इच्छा विकसिता, तस्य भगवतः रोचते स्म;
अकालपुरखस्य प्रति प्रेम भक्तिः च उत्तमः चिकित्सा-सर्व-आरामः। (२०६) ९.
अस्य शरीरस्य मुख्यप्रयोजनस्य कर्म केवलं वाहेगुरुस्मरणम् एव;
तथापि सदा आर्यात्मनः जिह्वासु तिष्ठति प्रकटयति च। (२०७) ९.
सा साधुत्वं वस्तुतः सार्थकं यदि सत्यस्य अन्वेषणं भवति;
तस्य राज्यस्य किं मूल्यं यत् निष्प्रयोजनं यदि ईश्वरं प्रति लक्ष्यं न करोति। (२०८) ९.
मत्तः पवित्रः च तस्य कामयन्ते;
पश्यामः ! अकालपुरखं पारमार्थिकं कस्य रोचते? (२०९) ९.
मनुष्यः ध्यानं प्रति निर्देशयति चेत् एव मानवः इति वक्तुं अर्हति;
वाहेगुरुस्य वर्णनं/वचनं विना सर्वं अपमानम् एव। (२१०) ९.
तथापि स एव व्यक्तिः सम्यक् मार्गे अस्ति इति स्पष्टम् ।