ग़ज़ल भाई नन्द लालः

पुटः - 2


ਦੀਨੋ ਦੁਨੀਆ ਦਰ ਕਮੰਦਿ ਆਂ ਪਰੀ ਰੁਖ਼ਸਾਰਿ ਮਾ ।
दीनो दुनीआ दर कमंदि आं परी रुक़सारि मा ।

उभौ लोकौ, एषः परः च, मम मित्र-गुरुगुरुगोविन्दसिंहजी-महोदयस्य केवलस्य एकस्य केशस्य मूल्यस्य (भारस्य) तुल्यौ वा मेलनं वा (न) अस्ति। (२) (१) ९.

ਹਰ ਦੋ ਆਲਮ ਕੀਮਤਿ ਯੱਕ ਤਾਰਿ ਮੂਇ ਯਾਰਿ ਮਾ ।੧।
हर दो आलम कीमति यक तारि मूइ यारि मा ।१।

तस्य एकस्य अपि तिर्यक् दृष्टिस्य तीव्रताम् सहितुं मम सामर्थ्यं नास्ति,

ਮਾ ਨਮੀ ਆਰੇਮ ਤਾਬਿ ਗ਼ਮਜ਼ਾਇ ਮਿਜ਼ਗਾਨਿ ਊ ।
मा नमी आरेम ताबि ग़मज़ाइ मिज़गानि ऊ ।

तस्य (धन्यस्य) दृष्टिः एकमेव, यत् क्षणेन आयुः दीर्घं करोति, तत् मम कृते पर्याप्तम्।" (2) (2) कदाचित्, सः मीमांसक इव, कदाचित् ध्यानी इव, अन्यदा च निश्चिन्ता एकान्तवासी इव कार्यं करोति; सः अस्माकं अस्ति pilot steering our way he operates in numerous different postures (2) (3) तस्य सच्चा भक्त-प्रेमी विहाय अन्यः कोऽपि तस्य मौक्तिक-सदृशस्य अधरस्य मूल्याङ्कनं कर्तुं शक्नोति। (२) (४) गोयायाः जीवनस्य प्रत्येकं क्षणं मम सजगं हृदयं आत्मा च तस्य नार्सिसिस्-सदृश-ओतप्रोत-नेत्रयोः मद्यपानस्य स्मृतिं आस्वादयति (२) (५) हे बारवेटर कृपया हृदय-ताप-शूटं त्यजतु मम कृते अपि तव आनन्ददायकमदनाद् यथा ईश्वरप्रेषितं भविष्यद्वादिनं ज्ञातुं नेत्रैः मम सर्वाणि प्रहेलिकानि समाधातुं शक्नोमि (३) (१) गन्तव्यं प्रति गच्छन् अहं नित्यं आनन्दितोल्लासे अस्मि ."

ਯੱਕ ਨਿਗਾਹਿ ਜਾਂ-ਫਿਜ਼ਾਇਸ਼ ਬਸ ਬਵਦ ਦਰਕਾਰਿ ਮਾ ।੨।
यक निगाहि जां-फिज़ाइश बस बवद दरकारि मा ।२।

उष्ट्रस्य कण्ठे घण्टा निष्फलतया छिलति । लक्ष्यं प्रति गन्तुं मां निवारयितुं न शक्नोति। (३) (२) ९.

ਗਾਹੇ ਸੂਫੀ ਗਾਹੇ ਜ਼ਾਹਿਦ ਗਹਿ ਕਲੰਦਰ ਮੀ ਸ਼ਵਦ ।
गाहे सूफी गाहे ज़ाहिद गहि कलंदर मी शवद ।

अकालपुरखः सर्वव्यापी अस्ति। तस्य झलकान् अन्वेष्टुं अस्माकं प्रयत्नः स्वतःस्फूर्तः भवेत्

ਰੰਗਹਾਇ ਮੁਖ਼ਤਲਿਫ ਦਾਰਦ ਬੁਤਿ ਅਯਾਰ ਮਾ ।੩।
रंगहाइ मुक़तलिफ दारद बुति अयार मा ।३।

भंवरस्य, प्रवाहस्य, नदीतीरस्य वा बाधकं विना। (३) (३) ९.

ਕਦਰਿ ਲਾਅਲਿ ਊ ਬਜੁਜ਼ ਆਸ਼ਿਕ ਨਾਂ ਦਾਨਦ ਹੀਚ ਕਸ ।
कदरि लाअलि ऊ बजुज़ आशिक नां दानद हीच कस ।

किमर्थं वयं वनेषु प्रान्तरेषु च भ्रमन्तः स्मः,

ਕੀਮਤਿ ਯਾਕੂਤ ਦਾਨਦ ਚਸ਼ਮਿ ਗੌਹਰ ਬਾਰਿ ਮਾ ।੪।
कीमति याकूत दानद चशमि गौहर बारि मा ।४।

यदा सः सौन्दर्यस्य स्वामी अस्माकं स्वदृष्टौ स्वस्य निवासं कृतवान्? (३) (४) ९.

ਹਰ ਨਫਸ ਗੋਯਾ ਬ-ਯਾਦ ਨਰਗਸਿ ਮਖ਼ਮੂਰਿ ਊ ।
हर नफस गोया ब-याद नरगसि मक़मूरि ऊ ।

यदा अहं अकालपुरखं विना परितः पश्यामि तदा केवलं महत् शून्यं पश्यामि;

ਬਾਦਾਹਾਇ ਸ਼ੌਕ ਮੀ-ਨੋਸ਼ਦ ਦਿਲਿ ਹੁਸ਼ਿਆਰਿ ਮਾ ।੫।੨।
बादाहाइ शौक मी-नोशद दिलि हुशिआरि मा ।५।२।

अथ गोया, त्वं मां वद, कस्मै इदं जगत् मम कुटुम्बं गृहकार्यं च न्यस्यामि?" (३) (५) हे बारवेटर! मम काचं वर्णमद्येन प्रेमचषकेण पूरय, यतः माणिकवर्णमद्यम् मम स्वामी प्रति सुरागं दास्यति (४) (१) यदि मंसूरस्य अधरात् बहिः आगच्छन् 'अनलहक्' इति शब्दवत् दीर्घकण्ठः लहरध्वनिं सृजति स्म, तर्हि, कस्य बलं सहते एतादृशं क्षुद्रघण्टां मद्यपानं च कुत्र स्यात् (एतादृशं शक्तिशाली पेयं प्राप्तुं) (2) संसारे अन्धकारः वर्धते, तव च चन्द्रमुखं मार्ग-यात्रिकस्य कृते मोमबत्ती भवतु अस्माकं स्वामिनः स्मरणे एकः क्षणः (आनन्दः) यद्यपि अकालपुरखस्य प्रेम्णः कृते एतादृशः उत्सुकता, तीक्ष्णता, उत्साहः च भवति (४) (४) गोया वदति यत् "मम नेत्रद्वयं दीर्घं विशालं च धारा इव अस्ति , ९.