तस्य पुण्यपक्षस्य भोजनं अकालपुर्कहस्य स्मरणम्,
तस्य स्मरणं केवलं तस्य ध्यानं, आम् केवलं तस्य स्मृतिः। (५८) ९.
यः कश्चित् (निष्कपटतया) तस्य ध्याननिष्ठः अस्ति;
तस्य मार्गस्य रजः अस्माकं नेत्रयोः कृते कोलिरियमः इव अस्ति। (५९) ९.
यदि भवन्तः वाहेगुरुध्यानस्य अनुकूलतां प्राप्तुं शक्नुवन्ति तर्हि
तदा हे मम मनः ! भवता अवगन्तव्यं यत् भवतः सर्वाणि कष्टानि निराकृतानि (सर्वसमस्यानां समाधानं प्राप्तम्)। (६०) ९.
प्रत्येकस्य विकटस्य एकमात्रं समाधानं अकालपुरखस्य स्मरणम् एव;
वस्तुतः वाहेगुरुस्य (नामस्य) स्मरणकर्ता वाहेगुरुस्य एव वर्गे स्वं अनुरूपं करोति। (६१) ९.
वस्तुतः भगवन्तं विना अन्यत् किमपि स्वीकार्यं सत्ता नास्ति;
हे मम मनः ! अकालपुरखप्रभां शिरः पादाङ्गुलीपर्यन्तं न प्रतिबिम्बयति कः तादृशः । (६२) ९.