ग़ज़ल भाई नन्द लालः

पुटः - 45


ਬ-ਹਰ ਕੁਜਾ ਕਿ ਰਵੀ ਜਾਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ਼ ।
ब-हर कुजा कि रवी जानि मन क़ुदा हाफ़िज़ ।

तस्य पुण्यपक्षस्य भोजनं अकालपुर्कहस्य स्मरणम्,

ਬ-ਬੁਰਦਾਈ ਦਿਲਿ ਈਮਾਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ਼ ।੪੫।੧।
ब-बुरदाई दिलि ईमानि मन क़ुदा हाफ़िज़ ।४५।१।

तस्य स्मरणं केवलं तस्य ध्यानं, आम् केवलं तस्य स्मृतिः। (५८) ९.

ਬਿਆ ਕਿ ਬੁਲਬੁਲੋ ਗੁਲ ਹਰ ਦੋ ਇੰਤਜ਼ਾਰਿ ਤੂ ਅੰਦ ।
बिआ कि बुलबुलो गुल हर दो इंतज़ारि तू अंद ।

यः कश्चित् (निष्कपटतया) तस्य ध्याननिष्ठः अस्ति;

ਦਮੇ ਬਜਾਨਿਬਿ ਬੁਸਤਾਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ਼ ।੪੫।੨।
दमे बजानिबि बुसतानि मन क़ुदा हाफ़िज़ ।४५।२।

तस्य मार्गस्य रजः अस्माकं नेत्रयोः कृते कोलिरियमः इव अस्ति। (५९) ९.

ਨਮਕ ਜ਼ਿ ਲਾਲਿ ਲਬਤ ਰੇਜ਼ ਬਰਦਿਲਿ ਰੇਸ਼ਮ ।
नमक ज़ि लालि लबत रेज़ बरदिलि रेशम ।

यदि भवन्तः वाहेगुरुध्यानस्य अनुकूलतां प्राप्तुं शक्नुवन्ति तर्हि

ਪਸ਼ੀਦ ਜ਼ਿ ਸੀਨਾਇ ਬਿਰੀਆਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ਼ ।੪੫।੩।
पशीद ज़ि सीनाइ बिरीआनि मन क़ुदा हाफ़िज़ ।४५।३।

तदा हे मम मनः ! भवता अवगन्तव्यं यत् भवतः सर्वाणि कष्टानि निराकृतानि (सर्वसमस्यानां समाधानं प्राप्तम्)। (६०) ९.

ਚਿ ਖ਼ੁੱਸ਼ ਬਵਦ ਕਿ ਖ਼ਰਾਮਤ ਕੱਦਤ ਚੂ ਸਰਵਿ ਬੁਲੰਦ ।
चि क़ुश बवद कि क़रामत कदत चू सरवि बुलंद ।

प्रत्येकस्य विकटस्य एकमात्रं समाधानं अकालपुरखस्य स्मरणम् एव;

ਦਮੇ ਬਸੂਇ ਗੁਲਿਸਤਾਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ਼ ।੪੫।੪।
दमे बसूइ गुलिसतानि मन क़ुदा हाफ़िज़ ।४५।४।

वस्तुतः वाहेगुरुस्य (नामस्य) स्मरणकर्ता वाहेगुरुस्य एव वर्गे स्वं अनुरूपं करोति। (६१) ९.

ਬਿਆ ਬ-ਮਰਦਮਕਿ ਦੀਦਾ ਅਮ ਕਿ ਖ਼ਾਨਾਇ ਤੁਸਤ ।
बिआ ब-मरदमकि दीदा अम कि क़ानाइ तुसत ।

वस्तुतः भगवन्तं विना अन्यत् किमपि स्वीकार्यं सत्ता नास्ति;

ਦਰੂਨਿ ਦੀਦਾਇ ਗਿਰੀਆਨਿ ਮਨ ਖ਼ੁਦਾ ਹਾਫ਼ਿਜ ।੪੫।੫।
दरूनि दीदाइ गिरीआनि मन क़ुदा हाफ़िज ।४५।५।

हे मम मनः ! अकालपुरखप्रभां शिरः पादाङ्गुलीपर्यन्तं न प्रतिबिम्बयति कः तादृशः । (६२) ९.