अद्यापि सम्भवति यदि मंसूरः इव क्रूसे पादं स्थापयितुं सज्जः भवति। (१२) (२) ९.
हे मनः ! यदि भवतः शैक्षणिकविद्यालयं गन्तुं प्रेरणा नास्ति अथवा भवतः आचार्यस्य भयम् अस्ति तर्हि
भवन्तः न स्यात्, परन्तु, न्यूनातिन्यूनं, भवन्तः बारं प्रति गन्तुं शक्नुवन्ति। (१२) (३) ९.
यदा मम हृदयं त्वयि गभीरस्नेहात् पुष्पितोद्यानं प्रति ईर्ष्याम् अभवत् ।
तदा, कथं कदापि पुष्पशय्यायाः गमनम् अपि चिन्तयति। (१२) (४) ९.
हे मम मनः ! यदा त्वं भगवतः रहस्यैः परिचितः भवसि ।
तदा मम शरीरे त्वमेव रहस्यानां भण्डारः प्रविष्टुं शक्नोषि । (१२) (५) ९.
यदा गृहस्य अन्तः उद्यानानि शतशः प्रफुल्लन्ते, शरीरम्, ।
गोया वदति, तर्हि कथं कोऽपि अन्यसंरचनासु गन्तुं शक्नोति। (१२) (६) ९.
भाई साहबः लौकिकजनं कथयन्, "अन्ततः भवन्तः दृष्टवन्तः यत् अकालपुरखस्य साधकाः तस्य प्राप्त्यर्थं एकमात्रं मार्गं स्वीकृतवन्तः, तर्हि, भवद्भिः अस्मात् बहुमूल्यं जीवनात् पूर्णं लाभं लब्धम्। (१३) (१) ९.